Book Title: Bhagwati Sutra Part 16
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 675
________________ प्रमैयचन्द्रिका टीका श०२६ उ.८ सू०१ अनन्तरपर्याप्तकना० पापकर्मवन्धः ६५१ पियेण कथितं तरसर्व एवमेव--सर्वथा सत्यमेव इति कथयित्वा गौतमो सगवन्तं वन्दते नमस्यति पन्दित्वा नपस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सूत्र० १॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-मसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुवालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासिलालप्रतिविरचितायां श्री "लगवतीसूत्रस्य" अमेयचन्द्रिकाख्यायां व्याख्यायाम् पड्विंशतितमशतके अष्टमोदेशका समाप्तः ॥२६-८॥ सत्य ही है। इस प्रकार कहकर के गौतमस्वामीने प्रभुको बन्दना की और उन्हें नमस्कार किया, चन्दना नमस्कार कर फिर वे संयम और तपले आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये।लू०१। जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीतून" की प्रमेयचन्द्रिका व्याख्या छवीसवें शतक का अष्टम उद्देशक समाप्त ॥२६-८॥ છે, તે કથન સર્વથા સત્ય જ છે. આપ દેવાનુપ્રિયનું કથન સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ પ્રભુશ્રીને વંદના નમસ્કાર કર્યા તે પછી તેઓ તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસલાલજી મહારાજકૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના છવીસમા શતકને આઠમે ઉદ્દેશક સમાપ્ત માર૬-૮ %AL

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708