________________
प्रचन्द्रिका टीका श. २६ उ. ३०१ परम्परोपपत्रकारकाणां वन्धस्वरूपम् ६३१ तीनां या यस्य कर्मणो वक्तव्यता 'सा तस्स अहीणमतिरित्ता नेयव्या' सा वक्त व्यता तस्य अहीनातिरिक्ता अयूनानतिरिक्ता नेतव्या वक्तव्येत्यर्थः कियत्पर्यन्तं वक्तव्यता तत्राह - 'नाव' इत्यादि, 'जाव वेमाणिया अनागारोवउत्ता' यात्रवैमानिका अनाकारोपयुक्ताः अनाकारोपयुक्तवैमानिकान्तदण्डकेषु वक्तव्येति । 'सेवं भंते ! सेव भंते! त्ति' तदेवं भदन्त । तदेवं भवन्त ! इति हे भदन्त ! परम्परोपपन्नकनैर विषादीनां पापकर्मादिवन्धविषये यत् देवानुप्रियेण कथितं तत्सर्वम् एवमेवेति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्य वा संयमेन तपसा आत्मानं भावयन् विहरतीसि ॥०१॥
विशति बन्धिशतके तृतीयो देशकः समाप्तः ॥ २६-३।
कर्म की प्रकृतियों में से जिस के जैसी फर्म की बक्ततव्यता प्रथम प्रदेश में कही गई है उसे वैसी ही उस कर्म की वक्तव्यता कहनी चाहिये। और यह वक्तव्यता यावत् अनाकार उपयोगवाले वैमानिक तक कहनी चाहिये, 'सेवं भते । सेव' भते । प्ति' हे अदन्त । परम्परोपपन्नक नैरयिक आदि कों के पापकर्म आदि के बन्ध के विषय में जो आप देवानुप्रिय ने कहा है वह सघ सर्वथा सत्य ही है २ । इस प्रकार कह कर गौतमस्वामी ने प्रभुश्री को बन्दना की और उन्हें नमस्कार किया, वन्दना नमस्कार कर फिर वे संगम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये | १
॥ तृतीय उद्देशक समाप्त ॥ २६-३ ॥
वत्तव्वया' मा उ अड्डतियो थोड़ी ने ने अनु स्थन डे छे, त ક્રમ સંબંધી રહેવું જોઈએ. અને આ થન યાવત્ અનાકાર ઉપચેગવાળા વૈમાનિકા સુધી કહેવું જોઈએ. તેમ સમજવું.
'सेव' भते ! सेव' भंते ! त्ति' डे लगवन् परस्यरोपपन्न नैरयि વગેરેના પાપકમ આદિના ૫ ધના ધમ માં આપ દેવાનુપ્રિયે જે કહ્યુ છે. તે તમામ કથમ સર્વથા સત્ય છે, આપ દેવાનુપ્રિયનુ કથન સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ પ્રભુશ્રીને વદના કરી તેએને નમસ્કાર કર્યાં વંદના નમસ્કાર કરીને તે પછી તે તપ અને સયમથી પેાતાના આત્માને ભવિત કરતા થકા પેાતાના સ્થાન પર બિરાજમાન થયા, પ્રસૂ !! त्रीले उद्देश! समाप्त ॥२६-३॥