Book Title: Bhagwati Sutra Part 16
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 658
________________ ६३४ भगवतीस्त्रे अन्तररहितोऽव्यवहितप्रथमसमयवर्तीअनन्तरोपपन्नकः तस्मादव्यवहितद्वितीयसमयवर्ती अनन्तरावगाढः मोच्यते, ततः पश्चात् तृतीयादिसमयवर्ती च परम्यराबगाढो भवतीति ! एतादृशानन्तरावगाढो नारकः किं पूर्वकाले पापमंशुभं फर्म अबध्नात्, वर्तमानकाले बध्नाति, अनागतकाले भन्स्यति ? अध्नात् बध्नाति न भन्स्यतिर अवघ्नात् न बध्नाति भन्स्यति३ अबध्नात् न बध्नाति न मन्त्स्यति, इतिचतुर्भङ्गकः प्रश्नः पृच्छया संगृह्यते, भगवानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अत्थेगइए' अस्त्येककः एकः कश्चित् अनन्तरोपपन्नक है और उत्पत्ति के एक समय के बाद अव्यवहित द्वितीय समयवर्ती जो जीव है वह अनन्तरागाढ है और इस के याद जो तृतीयादि समयवर्ती जीव है वह परम्परावगाढ है। इसी अनन्तरावगाढ नैरपिक को लेकर पूर्वोक्त रूप से गौतमस्वामी ने प्रभु से इसके कर्म धन्ध के विषय में चार भंगोवाला प्रश्न किया है, इस में 'अबध्नात्, बध्नाति, भन्त्स्यति' यह प्रथम भंग तो ऊपर स्पष्ट कर दिया है-द्वितीयादि तीन भंग इस प्रकार से हैं-'अनन्तरो गाढः नैरयिकः किं पापं कर्म अबध्नात् , बध्नाति, न भन्स्यतिर ? अथवा-अनन्तरावगाढा नैंरयिकः किं पापं कर्म अयध्नात् न बध्नाति, भन्त्स्यति ३ ? अथवा-अनन्तरावगाढः नैरयिकः पापं कर्म-अपनात्, न बध्नाति न भन्स्यति ? ४ इनका अर्थ स्पष्ट है। इसके उत्तर में प्रभुश्री कहते हैं-'अत्थेगइए' हे गौतम! कोई एक अनन्तरावगाढ પનક કહેવાય છે. અને ઉત્પત્તિના એક સમય પછી અહિત (આંતરાવગર) બીજા સમયમાં રહેવાવાળે જે જીવ હેાય છે, તે અનન્તરાવગાઢ કહેવાય છે. અને તે પછી જે ત્રીજા વિગેરે સમયવત્તિ (ત્રીજા વિગેરે સમયમાં રહેવા વાળા) જીવ છે, તે પરમ્પરાવગાઢ કહેવાય છે આજ અનંતરાવગાઢ નિરયિકને લઈને પૂર્વોકત પ્રકારથી ગૌતમસ્વામીએ પ્રભુશ્રીને તેના કર્મ બંધના સંબંધમાં या मगोपाणी प्रश्र ४२६ छे. तमा 'अवघ्नात् , बध्नाति, भन्स्यति' मा पडेटा ભંગ ઉપર સ્પષ્ટ રીતે પ્રગટ કરેલ છે વિગેરે બાકીના ત્રણ ભાગે આ પ્રમાણે छ.-'अनतरोवगाढः नैरयिकः कि पाव कर्म अबध्नात् बध्नाति, भन्स्यति २' अथवा 'अनन्तरावगाढः नैरयिकः कि पापं कर्म अबध्नात् न बध्नाति भन्स्यति३' अथवा 'अनंतरावगाढः नैरयिकः पाप कर्म अवघ्नात् न बध्नाति, न भन्स्यति४' આ રીતે ચાર ભંગાત્મક પ્રશ્ન ગૌતમ સ્વામીએ પ્રભુશ્રીને પૂછે છે આ मलना उत्तरभां प्रभुश्री १४ है-'गोयमा ! अत्येगइए' गौतम ! HTHHTHHE

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708