________________
४९३
न्द्रका टीका श०२५ उ.७ ०११ ध्यानस्वरूपनिरूपणम्
यत् देवानुमियेण निवेदितं सर्वमेव आप्तवाक्यस्य सर्वथैव सत्यत्वादिति कथfear गौतम भगवन्तं तीर्थकरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा च संयमेन तपसा आत्मानं भावयन् विहरतीति ॥०११॥
इति श्री विश्वविख्यात - जगद्वल्लभ-प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकला पालापकमविशुद्ध गद्यपद्यानैकग्रन्थ निर्मापक, वादिमानमर्दक- श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूपित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर पूज्य श्री घासीलालवतिविरचितायां श्री "भगवती सूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् पञ्चविंशतिशतकस्य सप्तमोदेशकः समाप्तः ॥ २५-७॥
प्रिय ने निवेदित किया है वह सब आप्त वाक्य प्रमाण होने के कारण सर्वथा सत्य ही है । इस प्रकार कह कर गौतम ने प्रभुश्री को वन्दना की और उन्हें नमस्कार किया वन्दना नमस्कार कर फिर वे तप और संयम से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये | सू० ११॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवती सूत्र " की प्रमेयचन्द्रिका व्याख्या के पचीसवें शतकका सप्तम उद्देशक समाप्त ॥२५-७ ॥
હાવાથી સથા સત્ય છે હું ભગવન્ આપનુ કથન સત્ય જ છે. આ પ્રમાણે કહીને શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને વદના કરી તેને નમસ્કાર કર્યાં વ'દના નમસ્કાર કરીને તે પછી તે તપ અને સંયમથી પેાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર બિરાજમાન થઈ ગયા. પ્રસૂ॰૧૧૫ જૈનાચાય જૈનધમ દિવાકરપૂજયશ્રી ઘાસીલાલજી મહારાજ કૃત ‘ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના પચીસમા શતકને સાતમેઉદ્દેશક સમાપ્ત ારપ-જ્ઞા
क