________________
५०४
भगवतीसे ऽध्यवसायवलेन एकस्मात् स्थानात् उत्प्लवन्-स्थानान्तरे गच्छन् विहरति तथा अमरकुमार जीवा अपि अध्यवसायवलेन कर्मात्मककारणोपायमासाद्य भवानबान्तरं गच्छन्ति इत्यादि सर्वं नारकवदेव अवगन्तव्यम् इति । कियत्पर्यन्तं नारक प्रकरणमनुसन्धेयं तत्राह-'जाव' इत्यादि, 'जात्र नो परप्पभोगेणं उववज्जति. यावत् नो परप्रयोगेण उत्पद्यन्ते अत्र यावस्पदेन 'से जहानामए पवए परमाणे इत्यादारभ्य 'आयप्पभोगेणं उववति ' इत्यन्तं सर्वमपि नारकमकरणं संगृहीतं भवतीति । एवं एगिदियवज्जा जाच वेगाणिया' एवममुरकुमारवदेव एकेन्द्रिय वर्जिता यावद् वैमानिका अपि वक्तव्या, अनुरकुमारवदेव द्वीन्द्रियादि वैमानि कान्ताः सर्वेऽपि जीवा ज्ञातव्याः । 'एगिदिया एवं चेव' एकेन्द्रिया एवमे एकेन्द्रियजीवानामपि एकस्माद्भवाद्भवान्तरगमने एपैच वक्तव्यता ज्ञातव्या। पृथक्सत्र. (कूदने चाला) अध्यन्त्रलाय के बल से-अपनी इच्छा के यल से-एक स्थान से दूसरे स्थान पर चला जाता है उसी प्रकार असुरकुमार जीव भी अध्यवसाय के अपने कर्मात्मक कारणरूप उपाध को प्राप्त करके एक भव से दूसरे भव में चले जाते हैं । इत्यादि सय कथन नारक के प्रकरण जैसा ही यहां पर समझ लेना चाहिये। 'जाब नो परप्पओगेणं उववज्जति' यहां यावत् शब्द से 'से जहानामए पवए पवमाणे यहां से लेकर 'आयप्पभोगेणं उबवति ' यहां तक का नारक प्रकरण गृहीत हुआ है । 'एवं एगिदियबज्जा जाव वेमाणिया' इसी प्रकार से एकेन्द्रिय जीवों को छोडकर थावत् वैमानिक तक के समस्त जीवों के सम्बन्ध में भी कथन कर लेना चाहिये । 'एगिदिया एवं चेव' एकेदिय जीवों के सम्बन्ध में भी यही वक्तव्यता एक भव से दूसरे भव કિદવાવાળો અધ્યવસાયના બળથી–પિતાની ઈચ્છાના બળથી એક સ્થાનેથી બીજા સ્થાને ચ યા જાય છે, એ જ પ્રમાણે અસુરકુમાર જીવ પણ અધ્યવસાયએટલે કે પિતાના કર્મના કારણરૂપ ઉપાયને પ્રાપ્ત કરીને એક ભવથી બીજા ભવમાં ચાલવા જાય છે. વિગેરે સઘળું કથન નારકેના પ્રકરણમાં કહ્યા પ્રમાણે જ मारियां समस.. 'जाव नो परप्पओगेणं उववज्जति' मड़ियां यावत् शपथा से जहा नामए पवए पवमाणे' मा थनथी मारलीन ओयपओगेणं उक्वन्जंति' मा थन सुधातुं ना२४ ५४२ सय ४२ छे. 'एवं एगिदियवजा जाव वेमाणिया' से प्रभार से छन्द्रियवाणा वा छोडीन यावत् वैमानि सुधाना सघा वाना समयमा ४थन सभ यु 'एगिदिया एवं વે એક ઇન્દ્રિયવાળા જીના સંબંધમાં પણ આ પ્રમાણેનું જ કથન એક ભવથી બીજા ભવમાં જવાના સંબંધમાં કહેલ છે તેમ સમજવું. પરંતુ આ