________________
प्रमेयचन्द्रिका टीका श०२६ उ.१ सू०४ नैरयिकाणां आयुकर्मबन्धनिरूपणम् ६०९ ज्ञाने आभिनियोधिकज्ञाने श्रुतज्ञाने तृतीयो भङ्ग, विकलेन्द्रियाणां सम्यक्त्वे ज्ञाने आमिनियोधिकज्ञाने श्रुतज्ञाने च तृतीयो यङ्ग एव भवति यतः सम्यक्त्वादीनि तेषां सासादनभावेन अपर्याप्तकावस्थायायेव भवति तेषु चापगतेषु आयुषो वन्धो भवति इत्यतः पूर्वभवे विकलेन्द्रिया आयुष्ककर्माणि अवघ्नन् , सम्यक्त्वाचन स्थायर्या च न बध्नन्ति, तदनन्तरं च मन्त्स्यतोति तृतीयो अङ्गोऽत्र घटते इति । 'पंचिंदियतिरिक्खनोणियाणं कण्हपक्खिए पढमलइया अंगा' पञ्चेन्द्रियतिग्यो. निकानां कृष्णपाक्षिकपदे प्रथमतृतीयौ भनौ, कृष्णपाक्षिको हि आयुर्वद्ध्वा अब.
ध्वा तदबन्धकोऽनन्तरमेव भवति, तस्य सिद्धिगमनायोग्यत्वादिति । 'सम्मामिच्छत्ते तइयचउत्था भंगा' सम्बग्मिथ्यात्वपदे पछेन्द्रियतिरथा तृतीयचतुर्थभङ्गो ज्ञान में, श्रुतज्ञान में तृतीय भंग ही होता है ! क्योंकी सम्यक्त्वादिक उनमें सासादन भाव से अपर्याप्न अवस्था में ही होते हैं। और इन के अपगत हो जाने पर इन्हें आयुक्ता बन्ध हो जाता है। इसलिये विकलेन्द्रिय जीव पूर्वभव में आयुकर्म का बन्ध कर चुके होते है और सम्यक्त्व आदि अवस्था में वें उसका बन्ध नहीं करते हैं, बाद में इन के छूट जाने पर वे उसके बन्ध करनेवाले हो जाते हैं। इस प्रकार की विवक्षा से यहां तृतीय भंग ही घट जाता है। _ पंचिंदियतिरिक्खजोणियाणं कण्हपक्खिए पढमतइया भंगा' पञ्चेन्द्रिय तिर्यग्योनिकों के कृष्णपाक्षिक पद में प्रथम तृतीय ये दो भंग होते हैं। क्योंकी कृष्णपाक्षिक पञ्चेन्द्रिय तियेंञ्च आयकर्स को बांधे या न बांधे फिर भी वह कृष्णपाक्षिक अवस्था में सिद्धि गमन के अयोग्य रहता है, 'लम्मामिच्छत्ते तइयचउत्था भंगा' ભંગ હોય છે. આ કથન પ્રમાણે કહેલ છે કેમ કે–તેઓમાં સ ત્વ વિગેરે સાસાદા ભાવથી અપર્યાપ્ત અવસ્થામાં હોય છે. અને તે અપગત થયા પછી તેઓને આયુને બંધ થઈ જાય છે. તેથી વિકસેન્દ્રિય જીવ પૂર્વભવમાં આયુકર્મને બંધ કરી ચૂકેલ હોય છે. અને સમ્યકત્વ વિગેરે અવસ્થામાં તેઓ તેને બંધ કરતા નથી. બાદમાં તેના ટિ જવા પછી તેઓ તેને બંધ કરવાવાળા થઈ જાય છે આ રીતની વિવિક્ષાથી અહિયાં ત્રીજો ભંગ ઘટી જાય છે.
'चिदियतिरिक्खजोणियाणं कण्हपविखए पढमतइया भंगा' ५येन्द्रिय તિર્થન્ચ એનિકોને કૃણપાક્ષિક પદ માં પહેલો અને ત્રીજે એ બે ભગો હોય છે કેમ કે-કૃષ્ણ પાક્ષિક પચેન્દ્રિયતિય આયુકર્મને બાંધે કે ન બાધે ५ त सिद्धि मनमा भयो२५ २९ छे. 'सम्मामिच्छत्ते तइयच उत्था भ० ७७