________________
प्रद्रिका टीका २०२६ उ. १ सू०४ नैरयिकाणां आयुकर्मबन्धनिरूपणम् ६११ क्यादि प्रतिपद्यते तदा भवति अनन्तरं च प्राप्तस्य यदा चरणभवो भवेदैव चतुर्थी भङ्गो भवतीति । 'मणुस्लाणं जहा जीवाणं ' मनुष्याणां यथा जीवानाम्, यथा जीवानामायुष्कर्मबन्धविषये चत्वारोऽपि भङ्गाः कथिताः तथा मनुष्याणामपि चत्वारो भङ्गा वक्तव्या इति । अत्र विशेपनाह - 'नवर' इत्यादि, 'नवरं सम्पत्ते ओहिए नाणे आभिणिवोडियनाणे सुयनाणे ओहिनाणे, एपसु वितियविना भंगा' नवरं सम्यक्त्वे औधिके इति सामान्यज्ञाने आभिनिवोधिकज्ञाने श्रुतज्ञाने अवधिज्ञाने, एतेषु पञ्चसु पदेषु मनुष्याणां द्वितीयविहीनाः प्रथमतृतीयचतुर्थभङ्गा भवन्ति भावनाचे पञ्चेन्द्रियतिर्यग्योनिक सूत्रवदेव कर्त्तव्या । 'सेसं तं चेव' शेषम् कथितपञ्च व्यतिरिक्तं सर्व दृष्टचादिकं तदेद - जीवसूत्रवदेव मनुष्याणां ज्ञातव्य
सम्यक्त्व आदिको प्राप्त करता है एवं चरम भव वाला होता है । 'मनुस्साणं जहा जीवाणं' जीवों के आयुकर्म के बन्ध के विषय में जिस प्रकार से चारों अंग कहे गये हैं उसी प्रकार से मनुष्यों के सम्बन्ध में भी चारों भग कहना चाहिये । परन्तु यहां जो विशेषता है वह 'नवरं सम्म ओहिए, नाणे, आभिणियोहिय नाणे सुयनाणे, ओहिना, एve fairपविणा भंगा' ऐसी है कि सम्यक्त्व पद में सामान्य ज्ञान पद में, अभिनिषोधिज्ञान पद में श्रुतज्ञान पद में - और अवधि ज्ञान पद में इन पांच पदों में द्वितीय भंग के वाय 'प्रथम, तृतीय और चतुर्थ ऐले ये तीन भंग होते है । इस विषय में खुलाशा जैसे पंचेन्द्रिय तिर्यक्षों के सूत्र में किया गया है वैसा ही यहां पर भी करना चाहिये, 'लेलं तं वेब' बाकी का और सब कथन जीवसूत्र की तरह यहां मनुष्यों के सम्बन्ध में कहना चाहिये,
'मणुस्साणं जहा जीवाण' कोना आयुभना अंध संबंध પ્રમાણે ચારે લગે કહ્યા છે એ જ પ્રમાણે મનુષ્યેાના આયુકમના અધના સમ ધમાં પણ ચારે ભગા કહેવા જોઈએ. પરંતુ આ મનુષ્ય अम्मां ने विशेषया छे, ते 'नवर सम्मत्ते, ओहिए नाणे, आभिणिवोहियनाणे, सुयनाणे, ओहिनाणे, एएसु वितियविहूणा संगा' मा उथन प्रभा छे અર્થાત્ સમ્યક્ત્વ પદમા સામાન્યજ્ઞાનપદમાં અને અધિજ્ઞાનપદમાં આ પાંચ પદામાં ખીજા ભંગ સિવાય પહેલે ત્રીજો અને ચેથા આ ત્રણે ભગે હાય છે. આ વિષયમાં પચેન્દ્રિય તિયન્ચાના પ્રકરણમાં સવિસ્તર કથન કહેલ છે,
४ अभाषे मडियां उसे ले 'सेस तं चेत्र' माडीतुं मीनु सबजु કથન જીવ સૂત્રના કથન પ્રમાણે અહિયાં મનુષ્યના સમ્બન્ધમાં કહેવુ' જોઈ એ.