________________
4
૦
भगवती सूत्रे
द्वितीयावेत्र सही ज्ञातव्याविति पापकर्माचन्धकत्वस्य तेषु अभावादिति भावः । 'वेदिय इंदियचरिदियाणं वयजोगो न भन्नई' हीन्द्रियत्रीन्द्रियचतुरिन्द्रिय जीवानां वरयोगो न भव्यते एतेषां बचोपोगरयाभावादिति । 'पंचिदियतिरिक्खजोणियाणं पि सम्मामिच्छत्तं ओहिनाणं विभंगनाणं मणोजोगो चयजोगो, एयाणि पंच पदानि ण भण्णंति' पञ्चेन्द्रियतिर्यग्गोनिकानामपि सम्यग्मिथ्यात्वमधिकज्ञानं विभङ्गज्ञानं मनोयोगो वाग्योगः, एतानि पञ्च पदानि न भण्यन्ते, पञ्चेन्द्रियतिर्यग्योनिकानामेतत्पञ्चपदाभावादिति । 'मणुस्ताणं अलेस्स सम्मामिच्छत्तमणपज्जवनाण केवलनाण विसंगताण नोसन्नोवउत्त अवेदन अकसाइमनोजोगवयजोग अजोगी एवाणि एकारपदाणि न भण्णंति' सामान्यतो मनुष्याणामलेश्य स्थिति में होते हैं। क्योंकि यहां पर भी पापकर्म की अवन्वकता का अभाव है । 'वेदिय तेईदिय, चरिदियाणं वधजोधो न सन्न' 'दो इन्द्रिय, ते इन्द्रिय चौइन्द्रिय इन जीवों के वचनयोग वक्तव्य नहीं है इन में इसका अभाव रहता है । 'पचिदियतिरिक्षखजोणियापि सम्मामिच्छत्त ओहिनाएं, विभंगनाणं, मणोजोगो वयजोगो एयाणि पंच पाणि न भणति' पञ्चेन्द्रिय तिर्यञ्चयोनिकों में भी सम्पग्मिथ्यात्य, अवविज्ञान, विभंगज्ञान मनोयोग और वचनयोग ये पांच पद वक्तव्य नहीं हैं क्योंकी अपर्याप्तावस्था में यहां ये नहीं होते हैं 'मणुस्साणं अलेस्ल सम्मामिच्छत्त मणपज्जवनाण केवलनाण विभंगमाण नो सन्नोवउस अवेदन अक्साइ मनोयोग बजोग अजोगी एयाणि एक्कारखपयाणि न भण्णंति'
કુમારામાં પહેલા અને ખીજો એ એ જ ભગા અન તરાપપનક અવસ્થામાં હાય છે કેમ કે આ અવસ્થામાં પણ પાપકમના અમ ́ધકપણાના અભાવ છે.
'वैइदिय, तेडदिय चउरिदियाणं वयजोगो न भन्नइ' मेन्द्रिय त्रायुर्धन्द्रिय અને ચાર ઈન્દ્રિયવાળા જીવાને વચનચેગ હાતા નથી કેમકે તેમાં વચનના અભાવ હાય છે.
'पचिदियतिरिक्खजोणियाणं पि सम्मामिच्छत्तं ओहिनाणं, विभंगनाणं, मण जोगो, वयजोगो, एयाणि पंच पयाणि न भंण्णंति' पयेन्द्रिय तिर्यथयेोनिवाजा એમાં પણ સભ્યગ્મિથ્યાત્વ, અવધિજ્ઞાન, વિભ’ગજ્ઞાન. મનાયેાગ અને વચન ચેગમાં આ પાંચ પદે કહેવના નથી. કારણ કે-અપર્યાપ્ત ખવસ્થામાં અહિયાં તે सलता नथी. 'मणुस्साणं अलेस्स सम्मामिच्छत्तमणपज्जवनाण केवलनाण निर्भगनाण नोपन्नोव उत्त अवेद्ग, अकसाइ, मनोजोग, वइजोग अजोगि एयाणि एकारसपदाणि न भण्णति' मनुष्याचा असेश्य, सभ्यग्मिथ्यात्व, भन पर्यवज्ञान, विज्ञान,