________________
-
प्रमेयचन्द्रिका टीका श०२५ उ.८ सू०१ नैरपिकोत्पत्तिनिरूपणम् ५०३ उववज्जति परप्पभोगेणं उबवज्जति' से खलु भदन्त ! जीवाः किमात्मपयोगे णोत्पद्यन्ते परमयोगेण वोस्पद्यन्त ? इति प्रश्नः 'भगवानाह-'गोचमा' इत्यादि, 'गोयमा' हे गौतम ! 'आयपोगेणं उबवज्जति नो परप्पभोगेणं उववज्जति' आत्मपयोगेण स्वकीयव्यापारेणैवोत्पधन्ते से जीवाः, न तु परमयोगेण परकीय व्यापारेण उत्पधन्ते इति । 'असुरकुमाराणं भंते ! कहं उबवजिति' हे भदन्त ! असुरकुमारा देवाः कथं केन प्रकारेण असुरकुमारावासेषु असुरकुमारदेवतया उत्पद्यन्ते ? इति पश्ना, भगवानाह-'जहा' इत्यादि, 'जहा नेरइया तहेब निरव - सेसं' यथा नैरयिका स्तथैव निरवशेष सर्वमपि दक्तम्. गथा कश्चित् प्लकोकहता है और आगन कहता है । 'ते णं भले ! जीचा आयप्पओ. गेणं उपवज्जति परपओगेणं उचवज्जति' हे भदन्त ! वे जीव क्या अपने ही प्रयोग रूप व्यापार से उत्पन्न होते है अथवा पर के प्रयोगरूप व्यापार से उत्पन्न होते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोचमा' हे गौतम ! 'आयप्पभोगेणं उबवति' जीव अपने प्रयोग (यापार) ले ही उत्पा होते हैं पर के प्रयोग (व्यापार) ले उत्पन्न नहीं होते हैं । 'असुरकुमाराणं भंते ! कहं उबवज्जत्ति' हे भदन्त ! जीव असुरकुमारावालों में असुरकुमाररूप से किस प्रकार से उत्पन्न होते हैं ? उत्तर में प्रभुश्री कहते हैं-'जहा नेरच्या तहेच्च निरवसेसं जाव नो एरप्पओगेणं' हे गौतम ! जैसा कथन नैरमिकों के सम्बन्ध में कहा गया है वैसा ही यहां पर कथन यावत् वे परमयोग (व्यापार) से उत्पन्न नहीं होते हैं। यहां तक के प्रकरणानुसार कर लेना चाहिये । तथा च-जैले-कोई प्लक्षक
__'तेण भंवे ! जीवा कि' आयपओगेणं उववज्जंति परप्पओगेणं उववज्जंति' હે ભગવન તે છે શું પિતે જ કરેલા કર્મોના ઉદયથી અર્થાત પિતાનાજ વ્યાપારથી ઉત્પન્ન થાય છે કે બીજાના પ્રગરૂપ વ્યાપારથી ઉત્પન્ન થાય छ १ मा प्रश्नन। उत्तरमा प्रसुश्री ४ छे 8-'गोयमा !' गौतम ! 'आयपओगेणं उववज्जंति' वाताना प्रयोग३५ व्यापारथी पन याय छ, અન્યના પ્રયાગરૂપ વ્યાપારથી ઉત્પન્ન થતા નથી. ___'असुरकुमाराणं भंते ! कह उववज्जति' सावन मसुरशुभाराना मापा.
માં અસુરકુમારપણાથી શી રીતે ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री ४ छ -'जहा नेरइया तहेब निरक्सेसं जाव नो परप्पओगेणं' 3 ગૌતમ! નિરયિકના સંબ ધમાં જે પ્રમાણે કથન કરવામાં આવ્યું છે, એજ પ્રમાણેનું કથન અહિયા પણ યાવત્ તેઓ પરોગ (વ્યાપાર)થી ઉત્પન્ન ચતા નથી. આ કથન સુધી પ્રકરણ અનુસાર સમજી લેવું તથા જેમ કે