________________
६३२
भगवतीने मोहलक्षण पापकर्मणः क्षय उपशमो वा नास्तीत्येवमन्त्यद्वयाभावः द्वितीयस्तु तस्य संभवति कृष्णादिलेश्यावतो जीवस्य कालान्तरे क्षपकत्यप्राप्ती न वन्धनं करिष्यतीत्येतस्य भङ्गस्य संभवादिति । 'एवं जाव पम्हलेस्से' एवं कृष्णलेश्या. युक्त जीव इव यावत् पद्मलेश्याविशिष्टजीवपर्यन्तं सर्वत्र ज्ञातव्यम् अत्र यावत्पदेन नीलादिलेश्यात्रयाणां सङ्ग्रदो भवतीति । 'सनस्थपढवितियभंगा' सर्वत्र प्रथमद्वितीयमङ्गो कृष्णलेश्यादारभ्य पद्मलेश्यजीवपर्यन्तं प्रथमद्वितीयावेच भङ्गो ज्ञातव्यो आधयोरेव द्वयोभङ्गायोः संभवादिति । 'सुकलेस्से जहा सलेस्से तहेव च3. भंगो' शुक्ललेश्यो यथा सलेश्य स्तथैव तत्र चतुर्भङ्गः यथा सलेश्यजीवानां चत्वारो भङ्गाः कथिताः, तेनैव रूपेण शुक्ललेश्यस्यापि चत्वारो भगा वक्तव्याः, यस्मात् कि उसको वर्तमान काल में मोह रूप पापकर्म का क्षय वा उपशम नहीं होता है। इसलिये आगे के दो भंग-३ तीसरा और ४ चौथा- नहीं होते हैं। द्वितीय भंग उसके इसलिये संभवित होता है कि कृष्णादि लेश्यावाले जीव को कालान्तर में क्षपकत्व की प्राप्ति होने पर उसे पाप कर्म का बन्ध नहीं होगा। 'एवं जाच पम्हलेस्से' कृष्णलेश्या वाले जीव के जैसे ही यावत् पद्मलेश्या वाले जीव तक ऐसा ही कथन जानना चाहिये, अतः इस कथन के अनुसार 'सवस्य पढ मपितिय भंगा' कृष्णलेश्यावाले जीव से लगाकर पद्मलेश्यावाले जीव तक सर्वत्र प्रथम और द्वितीय ये दो भंग ही होते हैं । 'मुक्कलेस्ले जहा सलेस्से तहेव चउ भंगो' शुक्ललेश्यावाले जीव में सामान्यलेश्यावाले जीच के जैसे चार भंग होते हैं-ऐसा जानना चाहिये, क्योंकि આ બે ભંગ જ હોય છે. કારણ કે–તેને વર્તમાન કાળમાં મેહરૂપ પાપ કર્મનો ક્ષય અથવા ઉપશમ થતું નથી. તેથી પછીના બે ભંગ એટલે કે ત્રીજી અને ચોથે એ બે અંગે થતા નથી.
બીજો ભંગ તેને સંભવિત થવાનું કારણ એ છે કે-કૃષ્ણ વિગેરે લેશ્યાવાળા જીવને કાલાન્તરમાં ક્ષપકપણાની પ્રાપ્તિ થાય ત્યારે તેને પાપ भन। म यता नथी. 'एव जाव पम्हलेस्से' godोश्यावा ना ४थन પ્રમાણે જ યથાવત્ પલેશ્યાવાળા જીવન કથન પર્યત આ પ્રમાણેનું જ કથન समा. तेथी मा ४थन प्रमाण-'सव्वत्थ पढमबितियभंगा' वेश्यावाणा જીવથી લઈને પલેશ્યાવાળા જીવ સુધી બધે જ પહેલો અને બીજે આ બે मग १ थाय छे. 'सुकलेरसे जहा सलेस्से तहेव चउभंगो' शुतोश्याचा જીવમાં સામાન્ય લેશ્યાવાળા જીવના કથન પ્રમાણે ચાર ભંગ થાય છે. તેમ સમજવું. કેમકે-શુકલ લેફ્સાવાળા જીવમાં પાપકર્મનું અખંધકપણું પણ છે.