Book Title: Bhagwati Sutra Part 16
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र , छाया-जीवः खलु सदन्त ! ज्ञानावरणीयं कर्म किमवध्नात् बध्नाति भन्स्यति एवं यथैव पापकर्मणो वक्तव्यता तथैत्र ज्ञानावरणीयस्यापि भणितव्या, नवरं जीवपदे मनुष्यपदे च सकगायिनि यावत् लोभकपायिनि च प्रयमद्वितीयौ भगौ, अवशेष तदेव, याद्वैमानिकाः । एवं दर्शनावरणीयेनापि दण्डको भणितव्यो निरवशेषः । जीवः खलु भदन्त ! वेदलीयं कर्म किम् अवधनात् पृच्छा, गौतम ! अस्त्येककोऽवनात् वध्नाति भन्स्यति १, अस्त्येककोऽवनात् वध्नाति न भन्स्यति २, अस्त्येककोऽवनात् न बध्नाति न भन्स्यति ४। सलेश्योऽपि एवमेव, तृतीयविहीना भङ्गाः । कृष्णलेश्यो यावत् पद्मलेश्यः प्रथमद्वितीयमझौ शुक्ललेश्यः, तृतीयविहीना भङ्गाः, अलेश्या, चरमो भगः । कृष्णपाक्षिके प्रथमद्वितीयौ भनो । शुक्लपाक्षिका ततीयविहीनाः । एवं सम्पग्दृष्टेरपि। मिथ्यादृष्टेः, सम्यमिथ्याष्टेश्च प्रथमद्वितीयौ। ज्ञानिन तृतीयविहीनाः, आभिनि वोधिकज्ञानी यावत् मनापर्यवज्ञानी मथमद्वितीयौ, केवलज्ञानिन स्तृतीय विहीनाः । एवं नोसंज्ञोपयुक्ता, अपेदकोऽकपायी, साकारोपयुक्ता, अनाकारोपयुक्तः, एतेषु तृतीयविहीनाः । अयोगिनि च चरमः, शेषेषु प्रथमद्वितीयौ । नैरयिकः खलु भदन्त ! वेदनीय कर्म किमवध्नाद बध्नाति एवं नैरयिका यावद्वैमानिका इति, यस्य यदस्ति सर्वत्रापि प्रथमद्वितीयौ। नवरं मनुष्यो यथा जीवः । जीवः खलु भदन्त ! मोहनीयं कर्म किम् अबध्नात् वध्नाति० यथैव पापं कर्म तथैव मोहनीयमपि निरव शेपम् यावद्वैमानिकः । जीवः खलु भदन्त ! आयुष्क कर्म किम् अवध्नात् बध्नाति पृच्छा, गौतम ! अस्त्येककोऽवध्नात् चतुर्भङ्गः । सलेश्यो यावत् शुक्ल लेश्यः चत्वारो भङ्गाः, अलेश्यश्वरभो भङ्गः । कृष्णपाक्षिका खलु पृच्छा, गौतम ! अस्त्येककोऽवधनाद बध्नाति भन्स्यति १, अस्त्येककोऽबध्नात् न बध्नाति भन्स्यति २ । शुक्लपाक्षिकः, सम्यग्दृष्टिः, मिथ्याष्टिः, चत्वारो भङ्गाः। सम्यग्मिथ्याष्टिः पृच्छा, गौतम ! अस्त्येककोऽवनात न बध्नाति भन्स्यति, ३, अस्त्येककोऽवध्नात् न वनाति न भन्स्यवि ४ । ज्ञानीयावत् अवधिज्ञानी चत्वारो भङ्गाः। मनःपर्यवज्ञानी पृच्छा, गौतम ! अस्त्येककोऽवध्नात् वध्नाति भन्स्यति १, अस्त्येककोऽवध्नात् न बध्नाति भन्स्यति-३ अस्त्येककोऽवघ्नात् न बध्नाति न भन्त्स्यति ४, केवलज्ञाने चरमो भङ्गः । एव. मेतेन क्रमेण नो संज्ञोपयुक्तो द्वितीयविहीनो यथैव मनःपर्यवज्ञाने। अवेदकेऽकपायिनि च तृतीयचतुर्थों यथैव सम्यग्मिथ्यात्वे । अयोगिनि चरमः, शेषेषु पदेषु चत्वारो भगा यावदनाहारोपयुक्ते ।।०३।।

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708