________________
प्रमेयन्द्रिका टीका श०२६ ७.१ ०३ शानावरणीयकर्माश्रित्य पन्धस्वरूपम् ५६९ द्वितीयभनौ 'अबध्नात् वध्नाति मत्स्थति, अवघ्नात् बध्नाति न मन्त्स्यतीत्या. कारको एव बत्तव्यो अवीतरागस्य ज्ञानावरणीयकर्मबन्ध कालस्य सद्भावाद तावत् पर्यन्तं ज्ञानावरणीयकर्मणः साम्राज्यं विलसति यावनोदेति दीतरागित्व पचण्डभास्कर इति । एवं प्रदर्शिपदयोन्मयोः प्रकरणयो लक्षण्यम्, तदन्यत् . सर्वमपि उभयत्रापि समानमेव भवतीत्याशयेनाह-'अब सेस' इत्यादि, 'अवसेसं वं चेव जाव वेमाणिया' अवशेष करितवैलण्यातिरिक्तं समपि ज्ञानदृष्टयादिपदं तदेव यदेव पापकर्मदण्डके कथितय कियत्यन्तं पाएनर्मदण्डकं समानत्या ज्ञातव्यम् ? तबाह-'जाव' इत्यादि, 'जाब वेमाणिया' यावद्वैमानिकाः नारफादारभ्य वैमानिकपर्यन्तं पतिदण्डले पापकर्म दण्ड वदेव सीपि व्यास्था ज्ञातध्येति । 'एवं दरिसणावरणिज्जेण वि दंडगो भाणियमो निरब सेतो' एवं ज्ञाना वरणीयकर्म दण्डकरदेव दर्शनावरणीयेनापि कर्मणो दण्डको भणितव्यो निरवशेषो यथा यथा ज्ञानावरणीयकर्म दण्डको निरूपिता तथा खधा तेनैव क्रमेण दर्शनावरणीयेऽपि दण्डकः सरग्रोऽपि वक्तव्यः, ज्ञानावरणीयदर्शनावरणीयकर्मणोः के प्रथम और द्वितीय-अमलात्, बध्नाति, मत्स्याल १-'अगमात् यताति,' न भन्स्थति-ये दो ही लंग कहे गये हैं। क्योंकि अदीराम ज्ञानावरणीय कर्म का धन्धक होता है। जबतक आत्मा में बीतता रूप सूर्य का प्रचण्ड प्रताप नहीं लपता है ता तक आत्मा में ज्ञानाधारणीय कर्म की पन्धकता रहती है। इस प्रकार से इन दोनों प्रकरणों में इसी बात को लेकर अन्तर है-और कोई अन्तर नहीं है-और सब करन समान है। अतः यह समानता चलेसं तं चेच जाच वेमाणिया बारक से लेकर वैमानिक तक प्रतिदण्ड में पापकर्म दण्डका की जैली की है। एवं दरिसणाणिज्जेण चि दंडगो णिश्यलेसी मणियन्यो निस्वसेलो' लगा मरने पडसी भने माले २ मे सो अवध्नात् बध्नाति, भन्स्य ति१-अबध्नात् , बध्नाति, न भन्स्यति' मा मे ९क्षा 2. भઅવીતરાગ, જ્ઞાનાવરણીય કર્મને બધક હોય છે જ્યાં સુધી આત્મામાં વીતરાગ રૂપે સૂર્યને પ્રચંડ પ્રતાપ તપતું નથી, ત્યાં સુધી આત્મામાં જ્ઞાનાવરણીય કર્મનું બંધકપણું રહે છે. આ રીતે આ બંને પ્રકરણોમાં આ વિષયને લઈને અત્તર રહેલ છે તે સિવાય બીજું કંઈ જ અંતર નથી બાકીન सघणु यन सरभु ४ छे. तेथी ते समानपा' 'अबसेस त चेव जाव वेमा. ળિયા” નારકથી લઈને વૈમાનિકો સુધીના દરેક દંડકમાં પાપકર્મના ફક प्रभारी ४ ya छे. 'एवं दरिसणावरणिज्जेण वि दडगो भाणियव्यो निरवसेसे.