________________
भगवतीसूत्र , छाया-जीवः खलु सदन्त ! ज्ञानावरणीयं कर्म किमवध्नात् बध्नाति भन्स्यति एवं यथैव पापकर्मणो वक्तव्यता तथैत्र ज्ञानावरणीयस्यापि भणितव्या, नवरं जीवपदे मनुष्यपदे च सकगायिनि यावत् लोभकपायिनि च प्रयमद्वितीयौ भगौ, अवशेष तदेव, याद्वैमानिकाः । एवं दर्शनावरणीयेनापि दण्डको भणितव्यो निरवशेषः । जीवः खलु भदन्त ! वेदलीयं कर्म किम् अवधनात् पृच्छा, गौतम ! अस्त्येककोऽवनात् वध्नाति भन्स्यति १, अस्त्येककोऽवनात् वध्नाति न भन्स्यति २, अस्त्येककोऽवनात् न बध्नाति न भन्स्यति ४। सलेश्योऽपि एवमेव, तृतीयविहीना भङ्गाः । कृष्णलेश्यो यावत् पद्मलेश्यः प्रथमद्वितीयमझौ शुक्ललेश्यः, तृतीयविहीना भङ्गाः, अलेश्या, चरमो भगः । कृष्णपाक्षिके प्रथमद्वितीयौ भनो । शुक्लपाक्षिका ततीयविहीनाः । एवं सम्पग्दृष्टेरपि। मिथ्यादृष्टेः, सम्यमिथ्याष्टेश्च प्रथमद्वितीयौ। ज्ञानिन तृतीयविहीनाः, आभिनि वोधिकज्ञानी यावत् मनापर्यवज्ञानी मथमद्वितीयौ, केवलज्ञानिन स्तृतीय विहीनाः । एवं नोसंज्ञोपयुक्ता, अपेदकोऽकपायी, साकारोपयुक्ता, अनाकारोपयुक्तः, एतेषु तृतीयविहीनाः । अयोगिनि च चरमः, शेषेषु प्रथमद्वितीयौ । नैरयिकः खलु भदन्त ! वेदनीय कर्म किमवध्नाद बध्नाति एवं नैरयिका यावद्वैमानिका इति, यस्य यदस्ति सर्वत्रापि प्रथमद्वितीयौ। नवरं मनुष्यो यथा जीवः । जीवः खलु भदन्त ! मोहनीयं कर्म किम् अबध्नात् वध्नाति० यथैव पापं कर्म तथैव मोहनीयमपि निरव शेपम् यावद्वैमानिकः । जीवः खलु भदन्त ! आयुष्क कर्म किम् अवध्नात् बध्नाति पृच्छा, गौतम ! अस्त्येककोऽवध्नात् चतुर्भङ्गः । सलेश्यो यावत् शुक्ल लेश्यः चत्वारो भङ्गाः, अलेश्यश्वरभो भङ्गः । कृष्णपाक्षिका खलु पृच्छा, गौतम ! अस्त्येककोऽवधनाद बध्नाति भन्स्यति १, अस्त्येककोऽबध्नात् न बध्नाति भन्स्यति २ । शुक्लपाक्षिकः, सम्यग्दृष्टिः, मिथ्याष्टिः, चत्वारो भङ्गाः। सम्यग्मिथ्याष्टिः पृच्छा, गौतम ! अस्त्येककोऽवनात न बध्नाति भन्स्यति, ३, अस्त्येककोऽवध्नात् न वनाति न भन्स्यवि ४ । ज्ञानीयावत् अवधिज्ञानी चत्वारो भङ्गाः। मनःपर्यवज्ञानी पृच्छा, गौतम ! अस्त्येककोऽवध्नात् वध्नाति भन्स्यति १, अस्त्येककोऽवध्नात् न बध्नाति भन्स्यति-३ अस्त्येककोऽवघ्नात् न बध्नाति न भन्त्स्यति ४, केवलज्ञाने चरमो भङ्गः । एव. मेतेन क्रमेण नो संज्ञोपयुक्तो द्वितीयविहीनो यथैव मनःपर्यवज्ञाने। अवेदकेऽकपायिनि च तृतीयचतुर्थों यथैव सम्यग्मिथ्यात्वे । अयोगिनि चरमः, शेषेषु पदेषु चत्वारो भगा यावदनाहारोपयुक्ते ।।०३।।