________________
५५९
प्रमेयचन्द्रिका टीका श०२६ उ. १ सू०२ नैरयिकबन्धस्वरूपनिरूपणम् सर्वमिहापि वक्तव्यम् आलापमकारश्च स्वयमेवोहनीय इति । ' एवं पुढवीकाइयस्स fa आउकाइयस्स वि' एवम् पूर्ववदेव पृथिवीकायिकस्यापि अष्कायिकस्यापि वक्तव्यता पठनीया आलापपकारश्चापि - पृथिवीकायिकः खलु भदन्त ! किं पापं कर्म rana ara भन्त्स्यति, इत्यादि रूपेण ज्ञातव्याः 'जाव पंचिदियतिरि' क्खजोणियस्स वि' यावत् पञ्चेन्द्रियतिर्यग्योनिकस्यापि वक्तव्यता भणितव्या अत्र यावत्पदेन तेजस्कायिक वायुकायिक वनस्पतिक- द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जीवदण्डका संग्रहो भवति तथाचै केन्द्रियादारभ्य पञ्चेन्द्रियतिर्यग्योनिकपर्यन्तं जीवानां वक्तव्यता पठनीयेति । 'सन्वत्थ वि पढमवितिया भंगा' सर्वत्रापि पृथिवीकायिकत आरभ्य पञ्चेन्द्रियतिर्यग्योनिकपर्यन्ते प्रथमद्वितीय, अवधनात् बध्नाति भन्त्स्यति १, अवघ्नात् वध्नाति न अन्यस्यति इत्याकारकौ द्वौ भङ्गावेच वक्तव्याचाहिये, जैसी जैसी विलक्षणता असुरकुमार दण्डक में कही गई है वह सब यहां पर भी कहनी चाहिये, इस सम्बन्ध में आलाप प्रकोर स्वतः बनाना चाहिये, 'एवं पुढचीकाइयस्स वि आउकाइयस्स वि' इसी प्रकार से पृथ्वीकायिक अष्कायिक, में भी वक्तव्यता कहनी चाहिये, इस सम्बन्ध में आलाप प्रकार 'पृथिवीकायिकः खलु भदन्त । किं पापं कर्म अबन्धात्, बध्नाति भन्त्स्यति १' इत्यादि रूप से कहना चाहिये, 'जाथ पंचिदियतिरिक्खजोणियस्स वि' इसी प्रकार से तेजस्कायिक जीवों की, वायुकायिक जीवों की, वनस्पतिकायिक जीवों की द्वीन्द्रिय जीवों की, तेइन्द्रिय जीवों की, चतुरिन्द्रियजीवों की और पञ्चेन्द्रियतिर्यग्योनिक जीवों की वक्तव्यता में प्रथम और द्वितीय भंग ही कहना चाहिये, यही बात 'सन्वस्थ वि पढमवितिया भंगा' इस सूत्रपाठ સબંધમાં પણ આજ કથન સમજવું, જે જે પ્રમાણેનું વિલક્ષણુપણુ અસુરકુમા રાના દંડકમાં કહેલ છે, તે તે પ્રમાથે અહિયાં સઘળુ વિશેષપણ અહિયાં પણ उडेवु लेहो. या सम'धमां सायअअर स्वयं मनावी सेवा. 'एव पुढबोकाइयस्स वि' ‘आउकायरस बि' ४ अभाये पृथ्वी अ४ि, मायामा य अथन हेतु हो. मी विषयमा सासाय प्रारभ अभा छे.- 'पृथ्विकायिक खलु भदन्त ! किं पाप कम्म अबध्नात्, बध्नाति भन्त्स्यति' इत्यादि अहारथी सेवा हो. 'जाव पंचिदियतिरिक्खजोणियस्स वि' से प्रभा તેજસ્કાયિક જીવેાના, વાયુકાયિક જીવેાના, વનસ્પતિકાયિક જીવાના, એઇન્દ્રિયવાળા જીવાના અને ત્રણ ઇન્દ્રિયવાળા જીવેાના, ચાર ઇન્દ્રિયવાળા જીવેાના અને પાંચ ઇન્દ્રિયવાળા તિર્યંન્ચ ચેાનિવાળા જીવાના કથનમાં પહેલે અને सीने मे मे लगो वाले सेन वात 'सव्वत्थ वि पढमवितिया