________________
'
मैचन्द्रिका टीका श०२६ उ. १ सू०१ बन्धस्वरूपनिरूपणम्
५४१
अवघ्नात् बध्नाति भन्त्स्यति १, अवनात् बध्नाति, न भवत्स्यति २, अवघ्नात् न वध्नाति भन्त्स्यति ३, अवधनात् न बध्नाति न सम्स्यति इत्याकारकाः ४ । पश्चपज्ञानद्वारमाह- 'आभिणिवोहिनाणीणं जाव मणपज्जरनाणीणं चत्तारि भंगा' आमिनिवोधिकज्ञानिनां यावत् मन:पर्ययज्ञानिनामुपरोक्तावत्वारो भङ्गा ज्ञातव्याः, अत्र यावत्पदेन श्रुतावधिज्ञानिनोः संग्रहो भवति, तथा च एतेषां चत्वारोऽपि भङ्गा भवन्ति इति । 'केवलनाणीणं चरमो भंगो जहा अलेस्साणं' केवलज्ञानिनां चरमः - अन्तिम भङ्गो यथा अलेश्पजीवानां कथितः केवलज्ञानिनां वर्तमानकाले अनागतकाले च वन्याभावेन अवयात् पाप कर्मातीतिकाले, न वध्नाति वर्तमानकाले, न भन्त्स्यति चानागतकाले, इत्याकारक चतुर्थभङ्गस्यैव सद्भावः, अतीतका लिकवन्धं विमुच्य तेषां वर्त्तमानभविष्यत्कालिकचन्धाभावात् ५ । जैसे - अवात् नाति, भन्तस्यति, अवधनात् नातिन अन्तस्थतिर, अवनात् न बजाति, भन्त्स्यति ३, अवनात् न बध्नाति न भन्त्स्यति' ४ । ये चार भंग . सामान्य ज्ञानी की अपेक्षा से है- विशेष ज्ञानी की अपेक्षा से भंग इस प्रकार से होते हैं- 'आभिणियोहियणाणीणं जाव मणपज्जवनागीणं चत्तारि भंगा' अभिनिवोधिक ज्ञानी से लेकर मनःपर्यध ज्ञानी तक के जोटों के ४ चारों ही भंग होते हैं । यहाँ यावत् पद से- श्रुतज्ञानी और अवधिज्ञानी इन दो ज्ञानियों का संग्रह हुआ है। तथा - 'केवल राणीणं चरमो भंगों जहा अलेस्साणं' जो केवल ज्ञानी जीव हैं उनके अदेश्य जीवों के जैसे केवल एक अन्तिम भंग ही होता है । क्यों कि केवल ज्ञानी को वर्तमान समय में और भविष्यत् समय में पापकर्म का बन्ध नहीं होता है । भूतकाल में ही
'अबध्नात्, बध्नाति, भन्त्स्यति १' अबध्नातू, बध्नाति, न भन्त्स्यतिर अवघ्नात् न बध्नाति, न भन्त्स्यति३ अवघ्नात्, न बध्नाति, न भन्त्यति४' मा ચારે ભગા સામાન્ય જ્ઞાનીઓની અપેક્ષાથી કહ્યા છે વિશેષ જ્ઞાનીએની અપેક્ષાથી આ प्रमाणे लौंगो थाय छे. 'आभिणिबोहियनाणीणं जव मणरजवनाणीणं चत्तारि મા' અભિનિએધિક જ્ઞાનીથી લઇને મન:પર્યવ જ્ઞાની સુધીના જીવેને ચાર लौंगो होय छे, अडियां यावत् पढथी भतिज्ञानी, श्रुतज्ञानी, अने अवधिज्ञानी मा ज्ञानीगोन। सग्रह थयो छे. 'केवलनाणीणं चरमो भगो जहा अलेस्साणं' ने કેવળજ્ઞાની જીવ હાય છે, તેને અલૈશ્ય જીવેાની જેમ કેવળ એક છેલ્લા ભગ જ હાય છે, કેમકે–કેવળજ્ઞાનીને વર્તમાન સમયમાં અને ભવિષ્ય કાળમાં પાપ ક'ના ખંધ થતા નથી. ભૂતકાળમાં જ તેને પાપ કર્મના ખંધ થયેલ હાય છે.