________________
मेन्द्रका टीका श०२६ उ. १ सू०२ नैरयिकबन्धस्वरूपनिरूपणम्
५५३
,
कस्य आधौ द्वौ भङ्ग कथितौ तथैव कृष्णलेश्यकनारकरयापि आद्यावेव द्वौ भङ्गौ वक्तव्यौ कृष्णलेश्य नारकाणामपि उपशमतायाः क्षपकतायाश्राभावादिति भावः । 'नीलले सेवि' एवमेव नीललेयोऽपि सखेश्यनारकवदेव नीलवेश्याविशिष्टनारकस्यापि द्वौ आद्यावेव प्रथमद्वतीयमङ्गौ ज्ञातव्यौ नीललेश्यनारकाणामपि उपक्षमतायाः क्षपकतायाथाभावात् आलापमकारश्चेत्थम् - नीललेश्यः खलु भदन्त ! नारकः पापं कर्म किम् अवध्नात् बध्नाति भन्त्स्यति १, अवनात वध्नाति न मन्त्स्यति २, अवनात् न वध्नाति मन्त्स्यति ३, अवधनात् न वच्नाति न अन्तस्यति ४ इति मनः हे गौतम । कथित नीलखेश्यनारकोऽवनात् बध्नाति भस्त १, कथित नीललेश्यनारकोऽवध्नात् बध्नाति न भन्त्स्यति इत्याकारकौ प्रथम भंग और द्वितीय भग-जो नारक कृष्णश्यावाला होता है उसको होते हैं । अन्तके यहां दो भंग नहीं होने का कारण कृष्णलेश्यावाले नारक के उपशमता और क्षपकता का अभाव है । 'नीलले से वि' इसी प्रकार से नीललेल्या वाले नारक जीव के भी ये ही दो आदि के भंग होते हैं । अन्त के दो भंग नहीं होते हैंक्यों कि नील श्यावाले नारक को भी उपशमता और क्षपकता नहीं होती हैं । यहाँ आलाप प्रकार ऐसा है- 'नीललेश्यः खलु भदन्त ! नारकः पाप कर्म किम् अवघ्नात्, बध्नाति, भन्त्स्यति १, अबध्नात्, बध्नाति, न भन्त्स्यति २, अवध्नात्, न बध्नाति, भन्तस्यति ३, अव नात न बध्नाति, न अन्त्स्थति ४' इति प्रश्नः - 'हे गौतम! कश्चित् नीललेइप, नारकोऽबध्नात् बध्नाति भन्त्स्यति १ कश्चित् नीललेश्यः नारकोऽचनात् बध्नाति न भन्त्स्यति २' ऐसे ये दो भंग ही यहां होते
જે નારકા કૃષ્ણુલેશ્યાવાળા હોય છે, તેને હાય છે, ૩ ત્રીજો અને ચેાથે! એ એ ભંગા અહિંયા હૈાતા નથી. તેનું કારણુ કૃષ્ણલેશ્યાવાળા નારકને ઉપશમ श्रेणी मने पीना अभाव छे, 'एव' नीललेस्से वि' मे प्रमाणे नीस લેશ્યાવાળા નારક જીવને પણ આદિના એટલે કે પહેલે અને ખીજો એ એ જ ભંગે! હાય છે દેલ્લા એ ભગા હાતા નથી. કેમકે નીલેશ્યાવાળા નારકને પણ ઉપશમશ્રેણી અને ક્ષપકશ્રેણી એ એ શ્રેણુીયે। હ।તી નથી. આ સખ ધમાં आसायम्ने! प्रहार मा प्रभा छे, 'नीललेश्य खलु भदन्त ! नारकः पापं कर्म किं अवघ्नात, वध्नाति, भन्त्स्यति १, अवध्नात बध्नाति, न भन्त्स्यतिर, अबध्नात्, न बम्नाति, भन्त्स्यति३, अबध्नात्, न बध्नाति, न भन्त्स्यति४' इति प्रश्नः हे गौतम ! 'कश्चित् नीललेभ्यः नारकोऽवध्नात्, बध्नाति भन्स्यति १ कश्चित्
भ० ७०