________________
५४४
भगवतीय क्षीणे वध्नाति, मुरमसंपरायावस्थायां च न भन्स्यतीत्येवं द्वितीयो मङ्गो भवति २। थोपशान्त वेदः सूक्ष्मसंपरा यारथाया न वनाति प्रपतितरतु भन्स्यति इति तृतीयाङ्गः ३। तथा क्षीणे वेदे सक्षमसंपरायादिगुणस्थानेषु न वध्नाति न वा अनागत काले भन्स्यतीत्येवं क्रमेण चतुर्थों भङ्गः ४ । तदेवं चत्वारोऽपि भङ्गाः वेदकानां संभवन्ति अवध्नादितिविशेषणं तु सर्वत्रापि ज्ञातव्यमिति (८) नवमं कपायद्वारगाह-'सकमाई णं चत्तारि' सकपायिनाम-कपायवां जीवानाम् चत्वारो भङ्गा भवन्ति तत्र अवध्नात वध्नाति भन्स्यतीति प्रथमो भङ्गा, अभव्यस्य भवति, अवघ्नात् बध्नाति न भन्स्यतीति द्वितीयो मङ्गो भव्यस्य
घांधता है पर सूक्ष्मसंपराय अवस्था में यह नहीं बांधता है इस प्रकार से द्वितीय भंग यरा घटित होता है। तथ- उशान्तवेद वाला सूक्ष्मसंपराय अवस्था में पापकर्म का बन्ध नहीं करता है, पर जब वह उपशम श्रेणी से पतित हो जाता है तो बांधने लगता है । अतः तृतीय भंग बन जाता है। तथा-वेद के क्षीण होने पर सूक्ष्मसंपराय आदि गुणस्थानों में यह पापकर्म नहीं बांधता है और आगे भी यह उसे नहीं बांधेगा इस प्रकार से चतुर्थ भंग यहां बन जाता है। ये चारभंग अवेदकों के होते है 'अवघ्नात्' यह विशेषण तो सर्वत्र जानना चाहिये नववा कषाद्वार-'सकसाई णं चत्तारि' जो जीव कषाय सहित हैं उनके भी चारों भंग होते हैं। (१) भूतकाल में पांधा है। वर्तमान में बांधता है और आगे भविष्यकाल में भी बांधेगा, यह कपाय सहित अभव्य की अपेक्षा हे प्रथम भंग है । (२) भूतकाल में बांधा है, वर्तमान में
પરંતુ સૂમસંપાય અવસ્થામાં તે પાપ કર્મને બંધ કરતો નથી. આ રીતે આ બીજો ભંગ કહેલ છે. તથા-ઉપશાંત વેદવાળા સૂફમસંપાય અવસ્થામાં પાપકર્મનો બંધ કરતા નથી. પરંતુ જ્યારે ઉપશમ શ્રેણીથી પતિત થાય છે. તે તે પાપકર્મ બાંધવા લાગે છે તે રીતે ત્રીજો ભંગ પણ બની જાય છે. તથા–વેદના ક્ષીણ થવાથી સૂકમસં૫રાય વિગેરે ગુણસ્થાનમાં આ પોપટને બંધ થતો નથી અને ભવિષ્યમાં પણ તે પાપકર્મનો બંધ નહીં કરે આ રીતે અહિયાં ચે ભંગ કહ્યો છે આ ચાર ભંગે અવેદકેને થાય છે.
'अबध्नात्' मा विशेष तो ॥धे ४ सस. पायवा२-'सकसाईण चत्तारि' २ ७१ पाय सहित डाय छ, तमाने ५ यारे मग हाय छे. (૧) ભૂતકાળમાં પાપ કર્મને બંધ કર્યો છે. વર્તમાનમાં કર્મ બંધ કરે છે.