________________
५८
भगवतीसत्र सप्तमं स्थानम् ७ । 'वेय' वेदः स्त्रीपुरुषादि वेदविषयक्रमष्टमं स्थानम् ८ । 'कसाए' कपायः-पायविषयकं नवमं स्थानम् ९ । 'उवजोग' उपयोगा-उपयोगविषयक दशमं स्थानम् १० । 'जोगे' योगनामकमेकादशं स्थानम् ११ । 'एक्कारस वि ठाणा' तदेवम् एकादशापि स्थानानि द्वाराणीति' अत्र गाथायां पूर्वम् 'अज्ञान' पश्चाद्ज्ञानं' इति, तथा पूर्वम् 'उपयोगः' पश्चात् 'योगः' इति यन्यस्त तत् छन्दो. भगभयात् क्रमस्तु-ज्ञानम्, अज्ञानम् योग उपयोग इति ज्ञातव्यः अस्यैव क्रमस्य सूत्रे प्रतिपादितत्वात् इति गाथार्थः । १॥ ___ अथ समूच्चयजीवमाश्रित्य एकादशभिरुक्तरूप जीवादिभिर बन्धवक्तव्यता प्रथमोद्देशकेऽभिधातुमाह-'तेणं कालेणं तेणं समएणं' इत्यादि
मुला-तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासीजीवेणं भंते ! पावं कम्मं किं बंधी बंधइ बंधिस्सइ१। बंधी बंधइ ण बंधिस्सइ २ । बंधी न बंधइ बंधिस्सइ३ । बंधी न बंधइ न बंधिस्सइ४ ? गोयमा ! अत्थेगइए बंधी बंधइ बंधिस्सइ । अत्थेगइए बंधी बंधइ ण बंधिस्लइ२ । अत्थेगइए बंधी ण बंधइ बंधिस्त३३ । अत्थेगइए वंधी ण बंधड़ ण बंधिस्सइ४(१) सलेस्से णं भंते ! जीवे पावं कम्मं किं बंधी बंधइ बंधिस्सइ, नाम का सातवां द्वार है ७। स्त्री पुरुष आदि वेद विषयक ८ आठवां द्वार है ८ । कपाय विपथक नौ यां द्वार है ९ । उपयोग विषयक दशा हार है १० और योग विषयक योग लामका ग्यारहवां द्वार है ११ । इस प्रकार से इस शतक में ये ११ स्थान-दार है। ___ अथ सर्व प्रथम स्वत्रकार २६ वें शतक में समुच्चय जीव को लेकर इन ग्यारह द्वारों द्वारा यन्ध सम्बन्धी वक्तव्यता का कथन करते हैंવિગેરે વેદ સંબધી ૮ આઠમો ઉદેશે કહેલ છે. કષાય સંબંધી નવમો ઉદ્દેશે છે. ઉપગ સંબંધી દસમે ઉદ્દેશ છે. અને એગ સંબંધી “ગ” નામને અગીયારમો ઉદ્દેશ છે. આ રીતે આ છવ્વીસમા શતકમાં આ અગિયાર देशामा-स्थान छ.
હવે સૌથી પહેલાં સૂત્રકાર આ છવ્વીસમા શતકમાં સમુચ્ચય જીવોને આશ્રિત કરીને આ અગીયાર દ્વારે દ્વારા બંધ સંબંધી કથન આ પહેલા નશામાં કરે છે