________________
प्रमैयान्द्रका टीका श०२६ उ.१ पइविंशतिशतकस्योद्देशसंग्रहः ५१७ - टीका-'नमो सुयदेवयाए भगवईए' नमः श्रुतदेवतायै भगवत्यै, श्रुतदेवतेति जिनवाणी तस्यै कीदृश्यै ? इत्याह भगवत्यै ज्ञानेश्वर्यवत्यै नमः नमोऽस्तु । अथ प्रथम पइविंशतितमशतके यावन्ति द्वाराणि तानि गाथया प्रदयन्ते-'जीवाय' इत्यादि। 'जीवाय' जीवाश्चेति सामान्यजीवमाश्रित्य स्थान द्वारमित्यर्थः तत्र प्रथम स्थान जीवनामकं सामान्यजीवमधिकृत्य कर्मवन्धस्य विचार्यमाणत्वात इति जीवनामकं प्रथम स्थानम् १। ततः 'लेस्सा' लेश्या-लेश्यामधिकृत्य विचार्यमानत्वात् लेवानामकं द्वितीय स्थानम् २ । 'पाक्खिय' पाक्षिक शुक्लपाक्षिक कृष्णपाक्षिक विषयकं तृतीयं स्थानम् ३ । 'दट्ठी' दृष्टयः-दृष्टिविषयकं चतुर्थ स्थानम् ४ । 'अन्नाणं' अज्ञानम्-अज्ञाननिरूपणविपयकं पञ्चमं स्थानम्५ । 'नाणं' ज्ञानम्-ज्ञाननामकं पष्ठं स्थानम् ६। 'सन्नाओ' संज्ञाः संज्ञानां विचार्यमाणत्वेन संज्ञानामकं
टीकार्थ--'जीवाय' इत्यादि-जिस संकेत से श्रुतज्ञाल उत्पन्न होना है ऐसी भगवती ऐश्वर्यशालिनी श्रुत देवी जिनवाणी के लिये नमस्कार हो। इस शतक में ११ ग्यारह उद्देशे हैं, इन में से प्रत्येक उद्देशे में जीव, लेश्या, पाक्षिक, दृष्टि, अज्ञान, ज्ञान, संज्ञा, वेद, कषाय, योग
और उपयोग इन ११ विषयों को लेकर बन्ध वक्तव्यता कही जावेगी। ११ उन ग्यारह द्वारों के नाम इस प्रकार से हैं-'जीवाय' इत्यादि इसमें प्रथम स्थान जो जीव है उसको लेकर के बन्धवक्तव्यता का विचार किया गया है, इसलिये जीव नाम का प्रथम द्वार है १ । लेख्शा नाम का द्वितीय द्वार है २, शुक्ल पाक्षिक एवं कृष्ण पाक्षिक विषयक तृतीय हार है ३, दृष्टि विषयक चतुर्थ द्वार है ४, अज्ञान के निरूपण विषयक पांचवां द्वार है। ज्ञान नाम का छठा द्वार है ६, संज्ञा
-'जीवाय' इत्यादि २ सतथी श्रुतज्ञान 64-1 थाय छ. वी ભગવતી શ્રુતિદેવીને નમસ્કાર કરું છું.
આ શતકમાં અગીયાર ઉદ્દેશાઓ છે. તેમાં દરેક ઉદ્દેશાઓમાં જીવ. वेश्या, पाक्षिy, मुष्टि, भज्ञान, ज्ञान सजा, वह, उषाय, यो मन योग આ અગિયાર વિષાને લઈને બન્ધક વક્તવ્ય કહેવામાં આવશે. તે અગીયાર
देशासाना नाभी मा प्रभाए छ.-'जीवाय' त्या मामां पडे स्थान २ ‘જીવ છે, તેને ઉદ્દેશીને બંધ સંબંધી કથન કરવામાં આવેલ છે. તેથી જીવ નામને પહેલે ઉદ્દેશે કહેલ છે ૧ લેસ્યા નામને બીજે ઉદેશે છે શુકલ 'પાક્ષિક અને કૃષ્ણ પાક્ષિક સંબંધી ત્રીજે ઉદ્દેશે કહેલ છે. ૩ દષ્ટિસંબંધી ચશે ઉદ્દેશો કહેલ છે. ૪ અજ્ઞાનના નિરૂપણ સંબંધી પાંચમે ઉદ્દેશો છે. ૫ જ્ઞાન નામને છઠ્ઠો ઉદ્દેશ છે, સંજ્ઞા નામને સાતમે ઉદ્દેશ છે. સ્ત્રી પુરૂષ