________________
प्रमैयचन्द्रिका टीका श०२५ उ.१० लू०१ अभवसिद्धिक नैरयिकोत्पत्तिनि० ५०९
अथ दशमोद्देशक प्रारभ्यते• नवमोद्देशकं व्याख्याय क्रमप्राप्त दशमोद्देशकमारभते तदनेन संवन्धेना'यातस्य दशमोद्देशकस्येदं सूत्रम्-'अभवसिद्धि य' इत्यादि । - मूलम्-अभवसिद्धियनेरइयाणं भंते ! कहं उववज्जंति गोयमा ! से जहानामए पवए परमाणे अवसेसं तं चेव, एवं जाव वेमाणिया। लेवं भंते ! लेवं अंते! ति ॥मू०१॥
पणवीसइमे सए दसमो उद्देलो लमत्तो ॥२५-१०॥
छाया-अभवसिद्धिकनैरयिकाः खलु भदन्त ! कथमुत्पद्यन्ते ? गौतम । स यथानासकः प्लवकः पलमानः अवशेषं तदेव एवं यावद् वैमानिकाः। तदेवं भदन्त ! तदेवं भदन्त ! इति ॥मू० १॥
पञ्चविंशतितमे शतके दशमोद्देशकः समाप्तः ॥२५-१०॥ टीका--'अमवसिद्धियाणं भंते कहं उवरज्जंवि' अभवसिद्धिकनैरयिकाः खलु हे भदन्त ! कथं केन प्रकारेग नरकाचासे उत्पद्यन्ते ? इति प्रश्नः। भगवानाह-'गोयमा' हे गौतम ! 'से जहा नामए पवए पवमाणे स यथानमको कश्चित प्लवकः पवमानः, 'अबसेसं तं चेव' अवशेषम् अवशिष्टं सर्व तदेव
॥ दलका उद्देशाक का प्रारंभ लौवे उद्देशक का कथन करके अब मूत्रकार क्रमप्राप्त दसवें उद्देशक का कथन करते हैं-'अभवसिद्धिय नेरयाणं भंते !' इत्यादि
टीकार्थ-'अभवसिद्धि नेरइयाणं भंते ! कहं उववज्जति' हे भदन्त । अभवसिद्धिक नरयिकरूप से जीव किस प्रकार से उत्पन्न होते हैं। उ०-'गोयमा ! से जहानामए पवए परमाणे अवलेलं तंचेव एवं जाव वेमाणिए' हे गौतम ? जैसे कोई कूदनेवाला मनुष्य कूदता कूदता एक
દસમા ઉદેશાને પ્રારંભનવમા ઉદેશાનું કથન કરીને હવે સત્રકાર કમથી આવેલ આ દસમા अशानु थन ४२ ७.-'अभवसिद्धिय नेरइयाणं भंते" त्यादि
--'अभवसिद्धिय नेरइयार्ण भंते । कह उववज्जति' मापन मन સિદ્ધિક નૈરયિકપણાથી જીવ કેવી રીતે ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री गीतमस्वामीन ४ छे -'गोयमा! से जहानामए पवए पवमाणे अवसेसं त चेव एवं जाव वेमाणिए' 3 गौतम ! म छपा वाणे मनुष्य