________________
Re
Parades
9
3
ख़ारणं' करणोपायेन क्रियते अनेक प्रकारिका अवस्था जीवस्थानेन अथवा - क्रियते यह वत् करणम् कर्मप्लवनक्रियाविशेषो वा करणं करणमित्र करणम् स्थानान्तरप्राप्तिकारणतासात् कर्मैव तदेवोपाय इति करणोपाय स्तेन करणोपायेन । 'सेकाले' एष्यत्काले बागामिकाले इत्यर्थः 'तं भयं विष्पजदित्ता' तं अत्र - मनुष्यादि गवं विजय - परिस्यज्य 'पुरिम भने पौरस्त्यं प्राप्तव्यं नारकादि भवम् 'उपसंपजितार्ण' उपसंपद्य खलु ? 'दिहरंति' विहरन्ति । यथा कश्चित् कनकः अध्यवसायेन एकं स्थानं परित्यज्य स्थानान्तरमासादयति यथैव एते जीवा अपि कर्मात्मक कारण विशेषमासाद्य मनुष्यादिभवं परित्यज्य नारकमयं घटीयन्त्रन्यायेन आसादयन्तीति भावः । ' तेसि णं भंते ! जीवाणं तेषां खलु यदन्य ! जीवानाम 'कहूं सीहाई' कथं शीघ्रा गतिः तथा - 'वह' ली गइसिए उन्नत्ते' कथं शीघ्रो गतिविषयः प्रज्ञप्तः तेपां नारकादि, जीवानाम् कं कारणविशेषमासाय शीघ्रा गतिर्भवति कीदृशश्र गतिविषयो भवतीति मनः, भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे औar | 'से बहानामए केइ पुरिसे तरुणे वलवं' स अध्यवसायविशेष से जभ्य कर्मोदय के अनुसार ग्रहित पूर्व भव को छोडकर भविष्यत्काल में अपने अपने आगे के भवों में पहुंच जाते है - नारक आदि के रूप से उत्पन्न हो जाते हैं । भावार्थ यही है कि जैसे कोई कूदने वाला कूदकर आगे के स्थान पर पहुंच जाता है उसी प्रकार से ये जीव भी फर्मोदय के अनुसार मनुष्यादि भय को छोडकर घटीयन्त्र न्याय से आगामी होने वाले नारकादि भव को प्राप्त करते हैं । 'तेसि णं ते! जीवा णं कहं सीहे गहविलए पण्णत्ते' हे भदन्त । उन नारक जीवों की कैसी शीघ्रगति होती है और उस गति का कैसा शीघ्र विषय होता है ? उत्तर में मधुभी कहते हैं- 'से जहा नामए केइ पुरिसे तरुणे षलवं जहा चोदलमसए पढमे उसए' हे गौतम!
અધ્યવસાય વિશેષથી થવાવાળા કર્મીના ઉદય પ્રમાણે ધારણ કરેલ પૂર્વ ભવને છેડીને ભવિષ્યમાં પેાતાના આાગળનાં ભવામાં પહોંચી જાય છે, નારકપણાના રૂપથી ઉત્પન્ન થઈ જાય છે. મા કથનના ભાવાથ એ છે કે જેમ કાઈ કૂદવાવાળા કૂદકા મારીને આગલા સ્થાન પર પહાંચી જાય છે એજ પ્રમાણે આ જીવ પણ કર્માંના ઉદય પ્રમાણે મનુષ્ય વિગેરે ભને છેડીને ઘટિય‘ત્ર’ न्यायथी भागाभी- थंवावाजा नार विगेरे लवने प्राप्त उरे हे. 'तेसि णं भंते! जीवाण कह सिहागाई कहाँ सीहे गईविसए पन्नत्ते' हे भगवन् ते ना२४ જીવાની શીઘ્રગતિ કયા કાર્રણુથી થાય છે? અને તે ગતિને વિષય કેવા होय हे ? मी प्रश्नना उत्तरां प्रभुश्री गौतमस्वाभीने हे छे' से जहा