________________
भगवती
७०
श्रुतादिना वा तस्य शुश्रूपाकरणम् | 'तत्रस्सि वेयावच्चे' तपस्वि वैयावृत्त्यम्तपस्वी - अष्टमक्षकादिः तस्य वैयावृत्यम् । 'गिलाणवे यावच्चे' ग्लानस्यरोगाच भिभूतस्य वैयावृत्त्यम् । 'सेहवेयावच्चे' शैक्षस्य नवदीक्षित शिष्यस्य वैयावृश्यम् | 'कुलवेयावच्चे' कुलस्य - एकाचार्य शिष्य परिवारस्य वैयावृत्त्यम् । 'गणवेयावच्चे गणस्य परस्परसापेक्षा नेकाचार्यसाधु समुदायस्य वैयावृत्यम् । 'संघ वेयावच्चे' संघस्य - चतुर्विधस्य वैयावृत्यस् । 'साइम्मियवेयावच्चे' साधर्मिकस्यएकसामाचारिकस्य वैयावृत्त्यम् ' से तं' वेयावच्चे' तदेतद् वैयावृत्त्यम् । 'से कि तं सज्झाए' अथ कः स स्वाध्यायः सूत्रस्य मूलपाठपठनमिति प्रश्नः, भगवानाह 'सज्झाए पंचविहे पनते' स्वाध्यायः पञ्चविधः मज्ञप्तः । 'तं जहां' तद्यथा- 'वाय
का अथवा दीक्षा पर्याय से ज्येष्ठ साधु का वैयावृत्य ३ 'तवस्सि वेद्यावच्चे' अट्टम आदि तपस्या करने वाले तपस्वी का वैयावृत्य ४ 'गिलाणवेयावच्चे' रोगादि से युक्त साधु का वैयावृत्य५ 'सेह वेयापच्चे' नव दीक्षित शिष्य का वैयावृच्य ६ 'कुलवेयावच्चे' एक आचार्य के परिवाररूप शिष्यजनों का वैयावृत्य ७ 'गणवेयावच्चे' परस्पर सापेक्ष अनेक आचार्य के साधु समुदाय का वैयावृत्त्य ८ 'संघवेयावच्चे' चतुर्विध संघ का वैयावृत्त्य ९ 'साहम्मियवेयावच्चे' एकसी सामाचारी वाले साधुओं का वैयावृत्य इस प्रकार से 'सेत्तं वेद्यावच्चे' यह सव वैयावृत्य है । 'से किं तं सज्झाए' हे भदन्त ! स्वाध्याय कितने प्रकार का है ? सूत्रपाठ का पठनादि करना इसका नाम स्वाध्याय है । उत्तर में सुश्री कहते हैं- 'सज्झ 'ए पंचविहे पण्णत्ते' हे गौतम ! स्वा
'तवस्सिवेयावच्चे' गठ्ठम विगेरे हरवावाणा तपस्वीनी वैयावृत्र्त्य ४ 'गिलाण वैयावच्चे' रोगवाणा साधुनी वैयावृत्यय 'सेहवेयावच्चे' नवीन दीक्षावाणा शिष्यनी वैयावृत्य ६ 'कुलवेयावच्चे' ४ मायार्यना परिवार ३५ शिष्योनी वैयावृत्य ७ 'गणवेयावच्चे' परस्पर सापेक्ष गने आयार्यना साधुसभुद्दायनी वैयावृत्य ८ 'संघवेयावच्चे' यार प्रहारना सधनी वैयावृत्य & 'साहम्मियवेयावच्चे' सरमी साभायारीवाणा साधुयोनी वैयावृत्य मा रीते 'से त्त' वैयावच्चे' આ સઘળું વૈયાવૃત્યનું સ્વરૂપ કહેલ છે.
'से 'कि त सझाए' हे भगवन् स्वाध्याय डेटा अरना उस छे ? સૂત્રના મૂળપાઠને અભ્યાસ કરા તેનું નામ સ્વાધ્યાય છે. આ उत्तरभां अनुश्री हे छे - ' सज्ज्ञाए पंचविहे पण्णत्ते' हे गौतम! स्वाध्याय
પ્રશ્નના