________________
--
४६८
भगवतीसूत्र दर्शयति 'तजा तथथा-'५०मालवत्तिय' अभ्यासत्तिसार अध्यासो गुरुप्रभृ. तीनां समीपम् तत्र वृत्तिर्वतन मिल्यभ्यासवृनिकम् । परन्छ वाणुवतिय' परच्छ. न्दानुवृत्तिकम् । 'कन्ज' कार्यहेतुः, कार्यहेतु ज्ञानादियायनिमिन भक्तादिदानरूप इति । 'कयपडिकइया' कृतमतिकनिवा, इमे मा पूर्व ज्ञानादि शिक्षितवन्तोऽन एभ्यो भक्तानयनादिरूएसेनाकरणं मम कर्तव्यं वसते, इति बुद्धया यो विनयः स कृतमविकृतिवाख्यो लोकोपचारविनयः कथ्यते इति, यद्वासाम्प्रतमहमासनभक्तादिदानेन गुरुन् प्रसादयिष्यामि तदाने इमे कृतस्य सेवाकार्यस्थ प्रतिकृतिभावेन मम श्रुतं दास्यन्तीति बुद्धया विनयकरणमिति । 'अत्त गवेसणया' आर्तगवेपणता आतस्य रोगायभिमूतस्य साधर्मियाय गावेपणं भैप ज्यादिदानार्थमन्वेषणम् आगवेषणम् तस्य भावः आर्तनक्षेपणनेदि । 'देसइस प्रकार से है-'अभासवन्तियं१' गुरु आदि लहापुरुषों के लमीप रहना १, 'परच्छंदाणुयत्तियर' गुरू आदि महापुरुषों की इच्छा के अनुसार चलना २ 'कज्जोउं३' ज्ञानादि कार्य के निमित्त माहार आदि की व्यवस्था करना ३ 'कयपडिकइया४' किये हुए उपकार का बदला देना अर्थात् इन्होंने मुझे पहिले ज्ञानादि का शिक्षण दिया है, अतः इनकी आहार आदि के द्वारा सेवा करनी चाहिये-इस प्रकार की बुद्धि से जो विनय किया जाता है वह कृतप्रतिकृतिता रूप लोकोपकार विनय है ४ । यहा सें इस समय यदि आसन भक्त आदि माम छारा गुरु को प्रसन्न करलूंगा-तो ये आगे मेरे द्वारा किये गये रचा मार्थ के पदले में मुझे शुन पढा देगे इस बुद्धि से जो उनकी सेवा करना है वह भी लोकोपचार विनय है। 'अत्तगवेक्षणशा' रोमादिले आक्रान्त साधर्मिजन की भैषज्यादि देने के निमित्त प्रक्षेपणा करना 'देशकाल. छ -'आभासवत्तियं' शु३ विगैरे भापानी सभी५ २७दु. १ 'परच्छंदाणुः वत्तिय' गु३ विगेरे भा५३धानी २छानुसार यास. २ 'इज्जदेउ' ज्ञान विगेरे ४य निमित्त मासार विशयनी व्यवस्था ४२वी. 3 'कयपडिमइया' ४रेता ઉપકારનો બદલે વાળ અર્થાત્ આમણે મને પહેલા જ્ઞાનવિગેરેનું શિક્ષણ આપેલ છે, તેથી આહાર વિગેરે દ્વારા તેઓની સેવા કરવી જોઈએ. આ પ્રકારના વિચારથી જે વિનય કરવામાં આવે છે, તે કૃતપ્રતિકૃતિતા રૂપ લકેપચાર વિનય છે કે અથવા આ સમયે હું ગુરૂને આસન-ભકત આપીને ગુરૂને પ્રસન્ન કરી લઉ તે આગળ ઉપર મેં કરેલ સેવા કાર્યના બદલામાં મને શ્રતને અભ્યાસ કરાવશે આ બુદ્ધિથી તેઓની જે સેવા કરવામાં આવે छे, ते ५ वापया२ विनय उपाय छे. 'अत्तगवेसणया' । विगैरेथा