________________
४६६
भगवतीसूत्रे अचं लक्ष द्वारार्गलादेरिति । 'आउन पलंघणं' आयुक्तं मलङ्घनम् प्रकृष्टं लानं विस्तीर्णम् खातादेरिति मलङ्घनम् तच आयुक्तमुपयोगपूर्वकं भवेदिति । 'आउत्तं सञ्चिदियजोगजुजणया' आयुक्तं सर्वेन्द्रिययोग युञ्जनता-आयुक्त सोपयोगं सर्वेन्द्रिय योगानां सर्वेन्द्रियव्यापाराणा प्रयोग इत्यर्थः । 'सेत्तं पसत्थकायविणए' स एप सप्तरकारका प्रशस्तकायविनयः कथित इति । ‘से कि तं अपसस्थकायविणए' अथ का सोऽपशस्तकायविनयः ? इति मग्नः, भगवानाह'अपसत्थकायविणए सत्तविहे पनन्ते' अप्रशस्त कायविनयः सप्तविधःमज्ञप्तः 'तं जहा' त यथा 'अणाउत्तं गमणं' अनायुक्तं गमनम् उपयोगमन्तरेण गमनमित्यर्थः । 'जाव अणाउत्तं सबिदियजोगजुजणया' यावत् अनायुक्तं सर्वेन्द्रियव्यापारउल्लंघन करना ५ 'आउन्त पलंघणं' उपयोगसहित अतना पूर्वक विस्तीर्ण खड़े आदि का लांघना ६ 'आउत्तं सन्धिदियजोगजुंजणया' यतना पूर्वक समस्त इन्द्रियों को अपने अपने विषय है प्रवृत्त करना ७ 'से तपसत्यकायविणए' इस प्रकार से यह लव प्रशस्त काय विनय है 'आउत्त' शब्द का अर्थ सावधानता पूर्वक-अथवा उपयोग पूर्वक है। 'से किं तं अपलत्यकायविणए' हे भदन्त ! प्रशस्तकाय विनय कितने प्रकार का है ? उत्तर में प्रभुश्री कहते हैं-'अपलत्थकायविणए सत्तविहे पण्णत्ते' हे गौतम ! अप्रशस्त कायविनय सात प्रकार का कहा गया है। 'तं जहा' जैसे-'अणाउत्तं गमण' उपयोग पूर्वक गमना. गमन नहीं करना 'जाव अणाउत्तं सदियजोगजुंजणया' यावत्-विना उपयोग के समस्त इन्द्रियों को अपने २ विषयों में लगाना यतनासहित मारा विगरेनुसनु न ४२.५ 'आउत्त पलंघणं' उपयोगपूर यतनाथी भोट मा विगेरेनु Geer ४२.६ 'आउत्त सव्विंदियजोगजुंजणया' यतनापूर्व सजी धन्द्रियान पातपाताना विषयमा प्रवृत्ति ४२११वी. ७ 'सेत्त पसस्थकायविणए' मा शत मा तमाम प्रशस्त
यविनय अवाय छे. 'आउत्त' . शहने। म सावधानतापूर्व-मया 6पये पूर्व से प्रभाव छ. 'से कि त अपसत्थकायविणए' 3 सावन અપ્રશસ્તકાય વિનય કેટલા પ્રકારને કહેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી
छ -'अपसत्थकायविणए सत्तविहे पण्णत्ते' गौतम! मप्रश२४ाय विनय सात रन। ४ छे 'तजहा' ते मा प्रमाणे थे. 'अणाउत्त गमणं' पयागपूर्व अव२०४१२ न ४२वी. 'जाव अणाउत्त सव्वे दियजोगजुजणया' થાવત્ ઉપગ વિના સઘળી ઈન્દ્રિયોને પિતપોતાના વિષયમાં લગાવવી.