________________
-
प्रमेयचन्द्रिका टीका श०२५ उ.७ खू०११आभ्यन्तरतपसः पञ्चमषष्ठभेदनि० ४७१ णा' वाचना-अध्ययनं गुरुमुखात् शास्त्राणां श्रवणम् १ । 'पडिपुच्छणा' पतिपृच्छना विस्मृतार्थस्य प्रश्नकरणम् । 'परियट्टणा' पुनरावर्तनम्-अधीतस्य शास्त्रस्य पुनः पुनरभ्यासकरणम् । 'अणुप्पेहा' अनुप्रेक्षा चिन्तनम् । 'धम्मकहा' धर्म कथा । 'सेत्तं सज्झाए' स एष पञ्चप्रकारका स्वाध्यायः कथित इति ॥१०॥
पूर्वमाभ्यन्तरतपसश्चत्वारो भेदाः प्ररूपिताः सास्मतं पञ्चमषष्ठो भेदो प्ररूप्यते 'से किं तं झाणे' इत्यादि ।
मूलम्-से किं तं झाणे ? झाणे चउबिहे पन्नत्ते तं जहाअट्टे झाणे १, रोदे झाणेर, धस्स झाणे३, सुने झाणे४। अटे झाणे चउविहे पन्नत्ते अमणुन्नसंपयोगलंपउत्ते तस्स विप्पयोगसाइसमन्नागए यावि भवइ १, मणुन्नसंपयोगसंपत्ते तस्ल अविप्पयोगलइसमन्नागए यावि भवइ२, आरंक संपयोगसंपउत्ते तस्स विप्पयोगसइसमन्नागए यावि भव३३, परिउझुसिय कामभोगसंपयोगसंपउत्ते तस्स अप्पियोग लति समन्नागए यावि भवइ४। अस्सणं झाणस्स बत्तारि लक्खणा पन्नत्ता तं जहाकंदणया१, सोयणया२, तिप्पणया३, परिदेवणया४ (१) रोदे झाणे घउविहे पन्नत्ते तं जहा-हिंसाणुबंधी १, मोलाणुबंधी२, तेयाध्याय पांच प्रकार का कहा गया है 'त जहा' जैसे-'चायणा' गुरु के मुख से शास्त्रों का सुनना १ 'पडिपुच्छणा' प्रतिपृच्छना-भले गये विषय को गुरु से पूछना 'परियट्टया' परिवर्तना-पढे हुए शास्त्र का पार थार अभ्यास करला 'अणुप्पेहा' अनुप्रेक्षा-पठित विषयका बार बार चिन्तयन करना 'धम्मकहा' और धर्मकथा 'सेत्तं सज्झाए' इस प्रकार से यह पांच प्रकार का स्वाध्याय है ॥१०॥ पाय प्रश्न छ. त जहा' ते मी प्रमाणे -'वायणा' २३ मथा शास्त्रो सinmal १ 'पडिपुच्छना' प्रतिरछना भूखता विषयने शु३२ ५७३। 'परियट्टणा' पुनरावत न-सा शास्त्री पार पा२ २५41स ४२वी. 'अणुप्पेहा' अनुत्प्रेक्षा-सऐसा विषय वा२ वा२ यितन ४२७ 'धम्मकहा' मने यम था 'से त्त सझाए' मा शते ५ पाय प्रार। स्वाध्याय ४९स छे ॥१० १०॥