________________
GP
भगवती
"
चत्वारि आलम्वनानि प्रज्ञप्तानि तद्यथा - अन्यथम् १, असंमोह:२, विवेकः ३, व्युत्सर्गः ४ । शुक्लस्य खलु ध्यानस्य चतस्रोऽनुप्रेक्षाः प्रज्ञप्ताः, तद्यथा - अनन्तवृत्तित्वानुप्रेक्षा १, विपरिणममानानुप्रेक्षा २ अशुभानुप्रेक्षा २, अपायानुक्षा ४, देवद् ध्यानम् । अथ कः स व्युत्सर्गः व्युत्सर्गो द्विविधः प्रज्ञप्तः तद्यथा - द्रव्यव्युत्सर्गश्च १, भावव्युत्सर्गश्वर, अथ कः स द्रव्यव्युत्सर्गः, द्रव्यन्युत्सर्गसतुर्विधः प्रज्ञप्तः तद्यथा - गणन्युम्सर्ग १, शरीरव्युत्सर्गः २, उपधिव्युत्सर्गः ३, भक्तपानव्युत्सर्गः ४, स एष द्रव्यव्युत्सर्गः । अथ का स भाव्युत्सर्गः २, भावव्युत्सर्गस्त्रिविधः घज्ञसः तद्यथा - कपायन्युत्सर्गः १, संसारव्युत्सर्गः २, कर्मन्युत्सर्गः ३ । अथ कः स कपायन्युत्सर्गः कपायच्युत्सर्गश्चतुर्विधः मज्ञतः, तद्यथा - क्रोधच्युत्सर्गः १, मानव्युत्सर्गः २ मायान्युत्सर्गः ३, लोभव्युत्सर्गः । स एप कपायन्युत्सर्गः । अथ कः संसारव्युत्सर्गः, संसारव्युत्सर्गश्चतुर्विधः प्रज्ञप्तः, तद्यथा - नैरयिकसंसारव्युत्सर्गः १, यावदेवसंसारव्युत्सर्गः १, । अथ कः स कर्मव्युत्सर्गः, कर्मन्युत्सर्गेऽष्टविधः प्रज्ञप्तः तद्यथाज्ञानावरणीय कर्मव्युत्सर्गः १, यावत् अन्तरायकर्मन्युत्सर्गः ८ । स एष कर्मव्यु - सर्गः । स एष भावन्युत्सर्गः । तदेवमाभ्यन्तरं तपः । तदेवं भदन्त ! तदेवं भदन्त ! इति ||०११॥
इति पञ्चनिशतितमश के सप्तमोद्देशकः समाप्तः ॥२५-७॥
टीका - 'से किं तं झाणे' अथ किं तत् ध्यानम् ध्यानं कतिविधं भवतीति प्रश्नः । भगवानाह - 'झाणे' इत्यादि, 'झाणे चउन्त्रि पन्नत्ते ' ध्यानं चतुर्विधं
पूर्व सूत्र में आभ्यन्तर तप के चार भेद प्रदर्शित किये गये हैं, भय यहां आभ्यन्तर तप का पांचवां और छठा भेद ध्यान और व्युरसर्ग है इनकी प्ररूपणा की जाती है-'ले किं तं झाणे' इत्यादि ।
टीकार्य - 'से किं तं झाणे' हे भदन्त ! ध्यान कितने प्रकार का है ? उत्तर में प्रभुश्री कहते हैं-'झाणे चत्रि पण्णत्ते' हे गौतम! ध्यान चार આની પહેલાના સૂત્રમાં આભ્યન્તર તપના ચાર ભેઢા કહેવામાં આવ્યા છે. હવે અહિયાં આભ્યન્તર તપને પાંચમે અને છઠ્ઠો ભેદ જે ધ્યાન અને व्युत्सर्ग छे. तेनुं स्थन ४२वामां आवे छे.
'से किं त' झाणे' इत्यादि
टीअर्थ–'से कि त' झाणे' हे भगवन् ध्यान सा प्रहार हे छे ? प्रश्नना उत्तरमा प्रसुश्री गौतमस्वामीने हे छे है- 'झाणे चउव्वि पण्णत्ते' हे गौतम! ध्यान यार प्रहारनु आहेस छे, 'त' जहा' ते मा प्रभा