________________
प्रमैयचन्द्रिका टीका श०२५ उ.७ सू.९ प्रायश्चित्तमकारनिरूपणम् 'भिक्खायरिया' भिक्षाचर्या-भिक्षाचर्या नामकं तृतीयं तपः ३ । 'रसपरिचाओ' रसपरित्यागः रसत्यागात्मकं चतुर्थ तपः ४ । 'कायकिलेलो' कायक्लेशात्मक पञ्चमं तपः ५। 'पडिसंलीणता' प्रतिसंलीनता नामकं पष्ठं तए इति । तत्र बाबतपस्तु प्रथमम् अनशनतपः प्रतिपृच्छन्नाह-'से कि ' इत्यादि, 'से किं तं अणसणे' अथ किं तत् अनशनम्-अनशनस्य तपसः कतिविधत्वं भवतीति प्रश्ना, उत्तरमाह-'अणसणे दुबिहे पन्नत्ते' अनशनं तपो द्विविध-द्विपकारकं प्रज्ञप्तम् प्रकारद्वयमेव दर्शयति-तं जहा' तद्यथा-'इत्तरिए य आवकहिए य' इत्वरिकं च यावत्कथिकं च, तत्वरिकम् अल्पकालपर्यन्तमाहारत्यागरूपम् यावस्कथिकम् यावज्जीवनम् जीवनपर्यन्तमाहारत्यागरूपम् । 'से किं तं इत्तरिए' अथ किं तत् इत्वरिकम् ? इति प्रश्न उत्तरवाह-'इत्तरिए अणेगविहे पन्नत्ते' इत्वरिकं नामतपोऽनेकविधम् अनेकमकारकं प्रज्ञप्तम्-कथितम्, 'तं जहा' तघथा 'चउत्थे भत्ते' चतुर्थ भक्तम् प्रथमदिने एकबारमाहारत्यागः, द्वितीये द्विवारम् आहारत्यागः, तृतीयदिनेऽपि एकवारमाहारत्यागरूपं चतुर्थ भक्तमिति भावः । 'छठे सत्ते' षष्टं भी अवमोदरिका है । इत्यादि । 'से कि तं अणमणे' हे भदन्त ! अनशन तप कितने प्रकार का कहा गया है ? उत्तर में प्रभुश्री कहते हैं'अणलणे दविहे पण्णत्ते' हे गौतम ! अनशन दो प्रकार का कहा गया है। 'तं जहा' जैसे-'हत्तरिए य आवहिए थे त्वरिक और थावत्कथिक । अल्पकालपर्यन्त आहार का त्याग करना इसका नाम इत्वरिक है । और जीवन पर्यन्त आहार का त्याग करना इसका नाम यावस्कथिक है। लेकितं इतरिए' हे अदन्त ! इत्वरिक कितने प्रकार का कहा गया है ? उत्तर में प्रशुश्री कहते हैं-'इत्तरिए अणेगविहे पण्णत्ते' हे गौतम ! इनरिक अनेक प्रकार का कहा गया है । 'तं जहो' जैसे -'चउत्थे भत्ते, छटे अत्त, अहमे पत्ते, दखसे भत्ते, दुवाललमे भत्ते. ५अपमहरि छे. 'से कि त अणखणे' 3 अगवन् मनशन त५ टमा जा२नु छ १ मा प्रश्न उत्तरमा प्रमुश्री ४९ छ है-'अणसणे दुविहे पन्नत्ते' गौतम! मनशन त५ मे प्रा२नु ४९ छे. 'त' जहा' ते या प्रमाण छे-'इत्तरिए य आवकहिए य' वा भने याथित, था। समय भाटे આહારને ત્યાગ કરવો તેનું નામ ઈત્વરિક છે. અને જીવનપર્યન્તને માટે माहारने त्याग ४२व तनु नाम या१४थित छे. 'से कि तं इत्तरिए' है ભગવ ઈવરિક અનશન કેટલા પ્રકારનું કહેલ છે? ઉત્તરમાં પ્રભુશ્રી કહે છે है-'इत्तरिए अणेगविहे पण्णत्ते' है गौतम ! JaRs अनशन भने प्रहार' ४९ छे. 'त जहा' ते प्रमाणे छे. 'चउत्थे भत्ते, छठे भत्ते, अट्टमे भत्ते,