________________
प्रमैयचन्द्रिका टीका श०२५ उ.७ ९०९ प्रायश्चित्तप्रकारनिरूपणम् ४४५ पादः-सुष्ठु समाधिः-समाधिनासा बरियल चासौ मशान्तश्चान्तईच्या या स तथा संहतर अविक्षिप्तल्या पाणिपादं येन स सुसमाहितप्रशान्तसंहृतपाणिपाद:, 'कुध्मो इछ गुत्तिदिए' कुर्म इव गुप्तेन्द्रियः -गुप्तः कस्यामवस्थायामित्यत आह-'अल्लीणे एल्लोणे' आलोना ईपल्लीनः पूर्वम्, पश्चात् प्रलील:भकर्षेण लीनः, 'चिटई तिष्ठति, 'सेत्तं कायपडिसंकोणया' सैषा कायप्रतिसंलीनता । 'से तं जोगपडिसंलोणया' सैपा योगपतिसंलीनता। 'से किं तं विविचसयणासणसेवणया' अथ का सा विविक्तरायनासनसे वनवा, 'जण्यं आरामेसु वा-उज्जाणेसु का' यत् खलु आरामेघु-नगरोपवलेषु वा उद्यानेषु-बाटिकासु वा, 'जहा सोमिलुद्देसए' यथा सोमिलोद्देशके भगवती सुत्रस्याप्यादाशतकस्य दशमो. देशके, अनेन यत् सूचितं तत एव सर्व द्रष्टव्यम् । कियत्पर्यन्तम् अष्टादशशत. कीयद ब्रमोदेशक इहाध्येतव्य स्तत्राह-'जाच' इत्यादि, 'जाव सेज्जासंथारगं उपसंपज्जित्ताणं विहरह' यावर शय्यासंस्तारकमुपसंपच खलु विहरतीति । 'से तं विवित्तमायणासणसेजणया' सैषा विविक्तशयनासनलेवनता, 'से त पडिसंसुशान्त होकर हा पैरों को लंकोच करके 'असतो हब गुतिदिए अल्ली पल्लोणे चिह' कछुबा के जैसा अपनी इन्द्रियों को गुप्त करके अपने में ही स्थिर रहना यह साथ की संलीनला है। बाहिरी वृत्ति से रहित होना इसका नाम तुसमाहित समाधि प्राप्त है और अन्तति हिल होना इसका नाम प्रशान्त है। इस प्रकार मन वचन और बाय की माल से योण सलोमता होती है। सकिने विवित्तलयणाहणखेषणया' हे भदन्द ! दिषिक्त शयनासन सेवनता किस प्रक्षर की होती है ? उत्तर प्रभुश्री कहते हैं-'विवित्तयणा. सणसवणया-जाणं आरमेसु उजाणे था जहा सोनिलुद्देसए जाव लज्जासंसारणं जसंपज्जिताणं पिहरा' सो नगरोपवनो में सडीयान 'हुम्मोइव गुत्तिदिए, अल्लीणे एल्लीणे चिटुइ' आसानी भाइ પિતાની ઈદ્રિને ગુપ્ત કરીને પિતાનામાં જ સ્થિર રહેવું તે કાયપ્રતિસંલીનતા છે. બહારની વૃત્તિથી રહિત થવું તેનું નામ સુસમાહિત સમાધિ પ્રાપ્ત છે. અને અન્તવૃત્તિથી રહિત થવું તેનું નામ પ્રશાન્ત છે. આ રીતે મન, વચન અને કાયાની સંભાળપૂર્વક રહેવું તે સંલીનતા છે.
'सेतिविदित्तखयणासयणसेवणया सगवन् विवित शयनासन सेव. नता देवी साय छ ? 4 नत्तरमा प्रसुश्री ४९ -'विवित्तसयणाः सणसेवणया जणं आरामेसु उजाणेसु वा जहा सोमिलुदेसए जाव रेज्जासंथारगं उक्सपज्जित्ताणं विहर३' २ नगराना ५नामा मेटलीयामामा बोटे