________________
સુર
प्रमैचन्द्रिका टीका श०२५ उ.७ सु०१० आभ्यन्तरतपोनिरूपणम् तच्चाभ्यन्तरं तपः षड्विधम्- पट् प्रकारकं प्रज्ञप्तम् प्रकारभेदमेव दर्शयति- 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'पायच्छित्तं' प्रायश्चित्तमिह प्रायश्चित्तशब्देन अपराधविशुद्धिः कथ्यते प्रायम् शब्दः पापपरका चित्तशब्दध शुद्धिपरक), तदुक्तम्- 'प्रायः पापं विजानीयात् चित्तं तस्य विशोधन' मिति, तदिदं प्रथममाभ्यन्तरं तपः 'दिणओ' विनयः वि-विशेषेण नीयते -मीक्षोन्मुख आत्मा क्रियते येन स विनयः - आन्तरो धर्मविशेषः सोऽयं द्वितीयं तपः । ' वेयावच्च' वैयावृत्त्यं भक्तपानादिभिः सेवाकरण गुर्वादीनामिति तृतीयं तपः ३, 'सज्झाओ' स्वाध्यायः - मूलसूत्र पठनम् इति चतुर्थं तपः ४ । 'झाणं' ध्यानम् - एकाग्रतायै मनसः स्थिरीकरणम् इति पञ्चमं तपः ५ । 'विउस्सग्गो' व्युत्सर्गः - कायममत्वहै वही आभ्यन्तर तप का सामान्य लक्षण है । यह आभ्यन्तर तप ६ प्रकार का कहा गया है 'तं जहा' जैसे - 'पायच्छित्तं' प्रायश्चित्तं १ यहां प्रायश्चित्त शब्द से अपराध की विशुद्धि कही गई है, क्योंकि प्रायस् शब्द का अर्थ पाप है और चित्त शब्द का अर्थ शुद्धि है । सो ही कहा है'प्रायः पापं विजानीयात् चित्तं तस्य विशोधनम्' इस प्रकार पाप की शुद्धि जिस तप से होती है वह आभ्यन्तर तप का प्रथम भेद है आभ्यन्तर तप का द्वितीय भेद विनय है । जिस तप से आत्मा विशेषरूप से मोक्ष के सम्मुख किया जाता है वह विनय है । इसका तीसरा भेद वैयावृत्य है । गुरुजन आदि जनों की भक्तपान आदि द्वारा सेवा करना सो वैयावृत्य है । 'सज्झाओ' - स्वाध्याय - यह इसका चौथा भेद है । सूत्र का पठनादिकरना इसका नाम स्वाध्याय है । 'झाणं' यह इसका હાતી નથી તે આભ્યન્તર તપ કહેવાય છે. આ આભ્યન્તર તપ छार छे. 'तं जहा' 'ते 241 371 3.- 'tafosa' પ્રાયશ્ચિત્ત ૧ અહિયાં પ્રાયશ્ચિત્ત શબ્દથી અપરાધની શુદ્ધિ ગ્રહ] કરેલ છે. કેમકે પ્રાયસ્ શબ્દના અર્થ ‘પાપ’ થાય છે. અને ચિત્ત શબ્દને अर्थ शुद्धि छे. तेधु छे - ' प्रायः पापं विजानीयात् चित्त तस्य विशोधनम् આ રીતે જેનાથી પાપની શુદ્ધિ થાય છે એવું જે તપ તે આભ્યન્તર તપના પહેલે ભેદ છે. ૧ આભ્યન્તરના ખીજો ભેદ વિનય છે ૨ જે તપથી આત્મા વિશેષપણાથી મેાક્ષની નજીક જાય છે તે વિનય છે. તેના ત્રીજો ભેદ નૈયાત્રત્ય છે૩ ગુરૂજન વિગેરેની ભક્તપાન વિગેરેથી સેવા કરવી तेनु' नाम वैयाव्रत्य छे. 'सज्झाओं' स्वाध्याय से आभ्यन्तर तपना थोथे। लेह छे. ४ भूलसूत्र ने लघुवु तेतुं नाम स्वाध्याय छे ५ 'झाणं' ध्यान से