________________
भगवतीचे धिथा-पापकः सायधो यावद् भूताभिशङ्कनम्७ स एप अप्रशस्तवचनविनयः, स एप वचनविनयः। अथ कास कायविनयः, कायविनयो द्विविधः प्रज्ञप्ता, तद्यथाप्रशस्तफायविनयश्चाप्रशस्तकायविनयश्च । अथ कः स प्रशस्तकायविनयः, प्रशस्त. फायविनयः सप्तविधः प्रज्ञप्तः, तद्यथा-आयुक्तं गमनम् १, आयुक्तं स्थानम् २ आयुक्तम् निपीदनम् ३, आयुक्तं स्ववर्तनम् ४, आयुक्तमुल्लंघनम् ५, आयुक्तं भलंघनम् ६, आयुक्तं सर्वेन्द्रिययोगयुञ्जनम् ७। स एप प्रशस्तकायविनयः । अथ कः सोऽप्रशस्तकायविनयः, अप्रास्तकायविनयः सप्तविधः प्रज्ञतः तद्यथा-अनायुक्तं गमनम् यावद् अनायुक्तं सर्वन्द्रिययोगयुञ्जनम् । स एप अपशस्तफायविनयः। स एप कायविनयः । अथ का स लोकोपचारविनयः, लोकोपचारविनयः सप्तविधः प्रज्ञप्तः, तद्यथा-अभ्यासवृत्तिकस् १, परच्छन्दात्तिकम् २, कार्यहेतुः३, कृतप्रतिकृतिता ४, आर्त (आत्म) गवेषणता५, देशकालज्ञता ६, सर्वार्थेषु अप्रविलोभता७ । स एष लोकोपचारविनयः । स एप विनयः । अथ किं तत् चयात्यम् ? वैयावृत्त्यं दशविधं प्रज्ञप्तम् आचार्यवैयावृत्त्यम्१, उपाध्यायवैयाहत्त्यम्२, स्थविरवैयावृत्यम् ३, तपस्विवैयावृत्त्यम्४, ग्लानचैयावृत्यम्५, शैक्षवैयावृत्यम्६, कुलवैयावृत्त्यम्, गणवैयावृत्त्यम्८, संघर्चयावृत्त्यम्९, साधर्मिकवैयावृत्त्यम् १०, । तदेतद्वयात्त्यम् । अथ का स स्वाध्याय, स्वाध्यायः पञ्चविधः प्रज्ञप्तः, तद्यथा-वाचना१, पतिपृच्छना२, परिवर्तना३, अनुप्रेक्षा४, धर्मकथा५, स एष स्वाध्यायः ॥१०॥
टीका--बाह्यं तपः प्रदय क्रममाप्तमाभ्यन्तरतपो दर्शयितुमाइ-'से कि त' इत्यादि, 'से कि त' अभितरए तवे' अथ किं तत् आभ्यन्तरं तपः, अन्तःस्थ तपसः किं लक्षणं कियन्तश्च भेदा इति प्रश्नः, भगवानाह-'अभितरए तवे छबिहे पन्नत्ते' वाह्यव्यापारानपेक्षत्वमेव सामान्य लक्षणम् आभ्यन्तरतपसः ___ अप आभ्यन्तर तप का कथन किया जाता है-'से किं तं अभितरए तवे इत्यादि।
टीकार्थ-'से कि त अभितरए तवे हे भदन्त ! आभ्यन्तर तप क्या है और इसके कितने भेद है ? उत्तर में प्रभुश्री कहते हैं-'अभितरए तवे छव्धिहे पण्णत्ते' जिस तप में याह्यव्यापार की अपेक्षा नहीं होती
હવે આભ્યન્તર તપનું નિરૂપણ કરવામાં આવે છે. 'से कि त अभितरए तवे' इत्यादि
At-से कि अमितरए तवे' हे भगवन् माझ्यन्त२ तपर्नु શું સ્વરૂપ છે? અને તેના કેટલા ભેદે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે है-'अभितरए तवे छबिहे पन्नत्ते' २ तपमा माह्य लियानी अपेक्षा