________________
अमेयचन्द्रिका टीका श०२५ ३.७ सू०९ प्रायश्चित्तप्रकारनिरूपणम् १९ कायक्लेश इति प्रश्नः । भगवानाह-'कायकिलेसे अणेगविहे पन्नत्ते' कायक्लेशोऽनेकविधः-अनेकप्रकारका प्रज्ञप्त:-कथितः, 'तं जहा' राधा-'ठाणाइए' स्थानातिदा-स्थानं कायोत्सर्गादिकम् अतिशयेन ददाति गच्छतीति वा स्थानाविदः स्थानातिगो वा 'उक्कुडुयासणिए' उत्कुटुकासनिकः । 'जहा उबनाइए जाव सबगायपरिकम्पविभूसादिप्यमुक्के' यथोपपातिके यावत् सई मानपरिकर्मविभूपाविममुक्तः सर्वगात्रस्य-साङ्गोपाङ्गशरीरस्य मतिकर्म-सेवा, विभूषा -तत्सुन्दरतापादनं, ताभ्यां विषमुक्त:-रहितः सनप्रकारकशरीरस्कारशोभारहित इत्यर्थः । 'जहा उबवाइए' इत्यनेन इदं मचितम् 'पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, प्रतिमानीरासन निषधेति छाया, इह च प्रतिमा मासिक्यादयः वीरासनं च सिंहासननिविष्टत्य भून्यस्तपादस्य सिंहासने अपनीते सति कहते हैं-'कायकिलेसे अणेगविहे पणत्ते' हे गौतम ! कायक्लेश अनेक प्रकार का होता है। 'तं जहा' जैसे-'ठाणाहए' कायोत्सर्ग आदि आसन से रहना 'उक्कुडयासणिए' उत्कुटुक आलन्द से रहना 'जहा उववाइए जाध सव्वगायपरिकम्मविभूतविप्पमुक्के' इत्यादि औपपालिक सूत्र में जला कहा गया है वैला यहां जानना चाहिये । यावत् शरीरके सर्व प्रकार के संस्कारों का और उसे शोभायुक्त करने का त्याग करना चाहिये 'जहा उथवाइए' पद से यह सूचित होता है 'परिमदाई, वीरासणिए नेसज्जिए' इत्यादि-कि मासिकी आदि प्रतिमाओं का पालन करना, वीरासन करना, निषधा से बैठना इत्यादि सबकायक्लेश है। किसी आदमी को नीचे पैर स्थापित कराकर सिंहासन पर बैठा दिया जाय और फिर उसके नीचे से सिंहासन हटा लिया जाये तो जिस प्रश्नन। उत्तरमा प्रभुश्री गौतमस्वामीन छ -'कायकिलेसे अणेगविहे पण्णत्ते' ॐ गौतम ! यश भने प्रा२ना ४९ छे. 'तौं जहा' ते मा प्रभाव 'ठाणाइए' आयोत्सा विगेरे मासनथी २ 'उक्कुडयासगिए' युटु भास. नथी २९. 'जहा उजवाइए' 'जाव सव्वगायपरिकम्मविभूसविपमुक्के' पत्याह ઔપપાતિક સૂત્રમાં આ સંબંધમાં જે પ્રમાણે કહેવામાં આવેલ છે, એજ પ્રમાણે અહિયાં પણ સમજી લેવું. યાવત્ શરીરના દરેક પ્રકારના સંસ્કારેને भने ते सुशामित ४२वाना त्याग ४२ न . 'जहा उववाइए' मा ५६ से मताछ है-'पडिमद्राई, वीरासणिए नेसजिए' त्याहि-मासिक २ પ્રતિમાઓનું પાલન કરવું. વીરાસન કરવું. નિષદ્યા આસનથી બેસવુ વિગેરે તમામ કાયકલેશ કહેવાય છે. કેઈ પુરૂષને નીચે પગ રખાવીને સિંહાસન પર બેસાડવામાં આવે અને પછી તેની નીચેથી સિંહાસન ખસેડી લેવામાં તે