________________
प्रमेयचन्द्रिका टीका श०२५ ७.७ ९०९ प्रायश्चित्तप्रकारानेरूपणम् _ ४२९ अथ किं तत् यावत्झथिकं नाम तप इति प्रश्नः, उत्तरमाह-'आवकहिए दुविहे पन्नत्ते' यावत् कथिकनाम तपो द्विविधं प्रज्ञप्तम् 'तं जहां तद्यथा-'पाओवगमणे य भत्तपचक्खाणे य' पादपोषगमनं च-भक्तमत्याख्यानं च, पादष:-छिन्नवृक्षस्तद्वद् स्थिरो भूत्वा स्थीयते 'से कि तं पाओवगमणे' अथ किं तत् पादपोपगमनं नामतप इति प्रश्नः, उत्तरमाह-'पाओवगमणे दुविहे पन्नत्ते' पादपोषगमनं द्विविधं प्रज्ञप्तम् 'तं जहा' तद्यथा 'नीहारिमेय अणीहारिमेय' निहारिमं च अनिहारिमं च यदुपाश्रयस्यैकदेशे विधीयते तत्र हि-शरीरमुपाश्रयात् निर्हरणीयं स्यात् इति कृत्वा निहारिमम् यत्र खलु मृतशरीरम् उपाश्रयादितो बहिर्नीयमानं भवेग्रहण हुआ है । 'ले कि त आवकदिए' हे भदन्त ! यावस्कधिक तप कितने प्रकार का है ? उत्तर में प्रभुश्री कहते हैं-'आवाहिए दुविहे पन्नत्ते' यावत्कथिक तक दो प्रकार का है। 'तं जहा' जैसे-'पाओवगमणे य भत्तपच्चक्खाणे थ' पादपोपगलन और भक्त प्रत्याख्यान जिस तपस्या में तप करने बाला जीव छिन्न वृक्ष के जैसा स्थिर होकर स्थित रहता है वह पादपोपगमन है। 'ले किं तं पाओधगमणे' हे भदन्त ! यह पादपोपगमन कितने प्रकार का कहा गया है ? उत्तर में प्रभुश्री कहते हैं-'पाओवगमणे दुविहे पण्णत्ते' हे गौतम ! पादपोपगमन दो प्रकार का कहा गया है। 'तं जहा' जैसे-'णीहारिमेय अणी हारिमेय निहारिम और अविहारिम जो उपाश्रय के एकदेश में किया जाता है वह निहारिन है । क्यों कि इसमें नया शरीर उपाश्रय से
से कि त भावहिए' मशवन यावत् थि: त५ टन प्रानु ४९ छ ? । प्रश्न उत्तरमा प्रसुश्री ४ छ -'आवाहिए दुविहे पण्णत्ते' यावथि त५ मे २d डेस छ, 'त' जहा' ते प्रमाणे छे. 'पाओ. वगमणे य भत्तपच्चक्खाणे य'
५५मन मने मतप्रत्यायानर तपस्यामा તપ કરવાવાળા જ કપાયેલા ઝાડની માફક સ્થિર થઈને રહે છે. તે તપ पाहापशमन वाय छे. 'से जित पाओवगसणे' हे भगवन् ! पाया५. ગમન તપ કેટલા પ્રકારનું કહેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે છે કે'पाओवगमणे दुविहे पन्नत्ते' हे गौतम ! पागमन त५ प्रा२नु छ छे. 'त' जहा' त मा प्रमाणे 2. 'णीहारिमेय अणीहारिमेय' निहारिभ अन અનિહાંરિસ ઉપાશ્રયના એક ભાગમાં જે પાદપપગમન કરવામાં આવે છે, તે નિહરિમ કહેવાય છે. કેમકે–આમાં મરેલાનું શરીર ઉપાશ્રયથી બહાર કહાડવામાં આવે છે. અને જેમાં મરેલાનું શરીર ઉપાશ્રયની બહાર કહાડવામાં