________________
प्रमेन्द्रका टीका श०२५ उ.७०८ प्रतिसेवनाया: निरूपणम्
४१५
दर्शकः ८ । एते गुणाः गुरोः कथिता इति । अनन्तः पूर्वम् आलोचना आचाये कथिता स च सामाचार्याः प्रवर्त्तको भवतीति तां प्रदर्शयितुमाह- 'दसविहा' इत्यादि, 'दसविहा सामायारी पन्नत्ता' दशविधा - दशमकारा सामाचारी प्रज्ञप्ताकथिता, 'तं जहा ' तथा 'इच्छा' इच्छाकारः- तत्रात्मसारणे यथा - इच्छाकारेण
मच्चिकीर्षितं कार्यमिदमहं करोमीति । परमारणे यथा-मम पात्रलेपनादि सूत्रदानादि वा इच्छाकारेण कुरुतेति १ । 'मिच्छा' मिथ्याकारः - निन्दायाम्स्वनिन्दायां मिथ्याकारः - मिथ्याकरणं मिथ्याकारः - मिथ्येदमिति प्रतिपत्तिः । अतिचारे संजाते मिथ्यादुष्कृतदानमिति भाव २ । 'तक्क्कारे' तथाकारः - प्रति को जो परलोक में नरकादि गतियों में भय का दिखाने वाला होता है ८ ऐसा गुरु ही आलोचना सुनने में समर्थ होता है । इस प्रकार के ये आठ गुण गुरु के कहे गये हैं । आलोचना देने वाला गुरु सामाचारी का प्रवर्तक होता है | अतः अब सामाचारी का कथन सूत्रकार करते हैं - 'दसविहा सामाधारी पक्षत्ता' सामाचारी दश प्रकार की कही गई है - 'तं जहा' जैसे - इच्छामिच्छा' इत्यादि । इच्छाकार - अपने वा परके कृत्य (कार्य) में प्रवर्त्तन होने में इच्छा करना इसका नाम इच्छाकार है आपका इच्छित यह कार्य मैं अपनी इच्छा से करता हूं इसका नाम आत्मसारण है । मेरे पात्रों का प्रतिलेखन आदि तथा सूत्र प्रदान आदि कार्य आप अपनी इच्छा से करें इसका नाम परसारण है १ । मिथ्याकार अतिचार आदि के हो जाने पर 'मिथ्या मे दुष्कृतं भवतु ' इस प्रकार मिथ्यादुष्कृत देनो इसका नाम मिथ्याकार है २ । तथाकार
અપાયદશી આલેાચના ન લેવાવાળા શિષ્યને જેએ નારક વિગેરે ગતિાના ભય તાવનારા હોય છે. ૮ એવા ગુરૂજ આલેચના આપવામાં સમથ હોય છે. આ રીતે આ આઠ ગુણે! ગુરૂના કહ્યા છે. આલેચના આપવાવાળા ગુરૂ સામાચારીના પ્રવર્તક હાય છે તેથી હવે સૂત્રકાર સામાચારીનુ કથન કરે છે. 'दुखविहा सामायारी पन्नत्ता' साभायारी इस अारनी उडी छे, 'त' जहा ' ते या प्रभाछे- 'इच्छामिच्छा' इत्यादि छर- पोताना अथवा पाराना કૃત્યમાં પ્રવૃત્ત થવામાં ઇચ્છા કરવી તેનું નામ ઇચ્છાકાર છે આપનુ ઈચ્છિત આ કાર્યાં હું... મારી ઇચ્છાથી કરૂં છું. તેનું નામ આત્મસારણુ છે. મારા પાત્રોના પ્રતિલેખન વિગેરે તથા સુત્રપ્રદાન વિગેરે કાય પાતે પેાતાની ઇચ્છાથી કરે તેનું નામ પરસારણુ છે. ૧ મિથ્યાકાર અતિચાર વિગેરે થઈ જવાથી 'मिथ्यामे दुष्कृत भवतु' मा रीते मिथ्या हुमृत या यवु तेनुं नाम मिथ्याફાર છે, ૨ તથાકાર-ગુરૂજનાને વાચના વિગેરે આપતી વખતે આ આમજ