________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०९ प्रायश्चित्तप्रकारनिरूपणम् . ४१७ शेषमुनि निमन्त्रणरूपा कार्या ८। 'निमंतणा' निमंत्रणा-भक्ताद्यगृहीताय साधवे भक्ताद्यर्थ निमन्त्रणम् ९ । 'उपसंचया य काले' उपसंपच काले-गणान्तराचार्य समीपावस्थाने उपसम्पत्-इयन्तं कालं भवत्समीपे स्थास्यामीत्येवंरूपा कार्या१०। 'सामायारी भरे दसहा' सामाचारी दशधा भवेदिति ।।सू०८॥ . . ___अथ सामाचारी विशेषत्वात् प्रायश्चित्तादेरिति प्रायश्चित्ताद्यभिधातुमाह-'दसविहे' इत्यादि। ___ मूलम्-दसविहे पायच्छित्ते पन्नत्ते, तं जहा आलोयणारिहे, पडिझमणारिहे, तदुभयारिहे, विवेगारिहे, विउस्सग्गारिहे, तवारिहे, छेदारिहे, मूलारिहे, अणवटप्पारिहे, पारंचियारिहे। दुविहे सच्चे पन्नत्ते तं जहा बाहिरए य अभितरए य । से कि तं बाहिरए तने, बाहिरए तवे छव्विहे पन्नत्ते तं जहा असणं ओमोयरिया, भिक्खायरिया, रसपैरिचाओ, कायकिलेसो, पडिसंलोणया बज्झो तवो होइ ॥१॥ से किं तं अणसणे, अण. सणे दुबिहे एन्नत्ते तं जहा इत्तरिए य आवकहिए य । से कितं इत्तरिए, इत्तरिए अणेगविहे पन्नत्ते, तं जहा चउत्थे भत्ते, छटे शेषजनों को आमंत्रित करना इसका नाम छंदना है ८। निमंत्रणाजब आहार लेने के लिये उद्यत हुए साधुजन अन्य साधुओं से ऐसा पूछते हैं कि क्या आपके लिये आहार लावें ९ । उपसम्पत्-ज्ञानदर्शन एवं चारिश की प्राति के निमित्त अन्यगण के आचार्य के पास रहना सो उपसम्पत् सामाचारी है १० । इस प्रकार से सामाचारी दस प्रकार की होती है ॥स्तू०८।। મુનિને આમંત્રણ આપવું તેનું નામ છંદના છે. ૮ નિમંત્રણ-જ્યારે આહાર લેવા માટે તૈયાર થયેલા સાધુજન બીજા સાધુઓને એવું પૂછે કે-શું આપને માટે આહાર લાવીએ? તેનું નામ નિમંત્રણ છે. ૯ ઉપસં૫ત-જ્ઞાનદર્શન અને ચારિત્રની પ્રાપ્તિ માટે બીજા ગણના આચાર્યની પાસે રહેવું તેને ઉપસંપત સામાચારી કહે છે. ૧૦ આ રીતે દસ પ્રકારની સામાચારી થાય છે. સૂ૦ ૮
स० ५३