________________
प्रमेयंन्द्रिका तीक्षा शा०२५ उ.७ सू०८ प्रतिसेवनायाः निरूपणम् ४११ अति लज्जालुतयाऽव्यक्तवचनं यथा भवति, एवंमालोचयति यथा स्वयमेव शृणोति इति छन्नाभिधः पप्ठो दोपः ६: । 'सदाउलयं शब्दाकुलकं बृहच्छन्द यथा भवति एबमालोचयति अगीतार्थान् श्रावयमित्यर्थः असौ संतमो दोपः ७ । 'बहुजणत्ति' बहवो जना आलोचनागुरवो यत्र-आलोचनायां भवन्ति तद्बहुजनं यथा भवति एवमालोचयति, एकस्यापि अपराधस्य बहुभ्यो निवेदनमित्यर्थः अयमष्टमो दोपः ८। 'अवत्तत्ति' अव्यक्ता-अगीतार्थ स्तस्मै आचार्याय यदालोचनं तदपि अव्यक्तम् असौ नवम, आलोचनादोषः ९ । 'तस्सेवी' यमपराधमालोच विष्यति तमेव आसेवते यो गुरुः स तत्से दी तस्मै यदालोचनं तदपि तत्सेवीति आलोचना करना यह सूक्ष्म नाम का पांचवां भालोचना दोष है ५। "छन्नं'-अतिलज्जा आने के कारण से ऐसा ढंग से अतिचारों की आलोचना करना कि जिससे दूसरा न सुन सके केवल खुद ही कहे और खुद ही सुने यह छम्न प्रच्छन्न-नाम का छठा आलोचना दोष है ६ । 'सघाउलयं दूसरे भी सुने इस प्रकार से जोर २ ले दूसरों को सुनाते हुए-अगीतार्थों को सुनाते दुए अतीचारों की अलोचना करनी यह शब्दालंक नाम का ७ वां आलोचना दोष है ७ । 'बहुजणत्ति' एक ही अतिचार रूप दोष की अनेक गुरुओं के पास आलोचना करना यह ८ वां बहुजन नाम का आलोचनादोष है । 'अवत्तत्ति' अगीतार्थ आचार्य के पास आलोचना करना यह अव्यक्त नाम को ९ वां आलो. बना दोष है ९ । 'लस्लेवी' जिस दोष की आलोचना करता है उसी दोष का सेवन करने वाले आचार्य के पास उस दोष की आलोचना करना અતિચારોની આલેચના કરવી તે સૂક્રમ નામનો આલેચનાને પાંચમે દોષ છે. ૫ “નં અત્યંત શરમ આવવાથી એવા ઢંગથી અતિચારોની આલેચના કરવી કે જેથી તેને બીજે સાંભળી ન શકે કેવળ પિતે જ કહે અને પોતે જ सामजी छन्न-५२छन्न नाभने। मायनान। छथी होष छे. ६ 'सहा. શરુ બીજાઓ પણ સાંભળે એ રીતે જોર જોરથી બીજાઓને સંભળાવંતા થકા અર્થાત્ ગીતાને સંભળાવતા સંભળાવતા અતિચારની આલોચના કરવી ते शहास नामनी मासायनान।७ सातभाष छ. ७ 'वहुजणत्ति' र અતિચાર રૂપ દોષની અનેક ગુરૂઓની પાસે આલોચના કરવી તે બહુજન नामन। मावायनानी मामे होष छ. ८ 'अवत्तत्ति' सीता मायायनी પાસે આલેચના કરવી તે અવ્યક્ત નામને આલેચનાને નવો દોષ છે. હું 'तस्सेवी पनी मासायना ४२ छे, ते होषनु सेवन ४२नामाया