________________
२०४
भगवतीसत्र ", अयं भारः-स्नातक सयोग्यावस्थायां नामगोत्रनाम्न्योरे। प्रकृत्योरुदीरक इति 'दुविह उदीरए' इत्युक्तम् । आयुर्वेदनीययोः पूर्वमेव उदीरितत्वात् । अयोम्यवस्थायां तु अनुदीरक पवेति 'अणुदीरए वा' इत्युक्तमिति त्रयोविंशतितमसुदीरणाद्वारम् ।।१०१०॥ । चतुर्विशतितममुपसपदानहारमाह-'पुलाए णं भंते !' इत्यादि, '; मूलम्-पुलाए णं संते! पुलायन्तं जहमाणे किं जहइ, कि उवसंपन्जाइ ? गोयमा ! पुलायन्तं जहइ, कलायकुलीलतं वा असंजमं वा उसंपज्जइ । बउसे णं भंते ! वउसत्तं जहमाणे किं जहइ किं उप संपज्जइ ? गोयमा ! बउसत्तं जहइ परिसेवणा कुसी. लत्तं वा फसायकुसीलत्तं वा असंजमं वा संजमासंजसं वा उवसंपन्जाइ । पडिलेवणाकुसीले णं भंते ! पडि० पुच्छा, गोयमा! पडिसेवणाकुसीलतं जहइ चउसत्तं वा असंजमं वा संजमासंजमं वा उपसंपजाई । कसायकुलीले पुच्छा, गोयमा! कसायकुसीलतं जहइ पुलायत्तं वा च उसन्तं वा पडिसेवणाकुसीलतं प्रकृतियों की उदीरणा करता है तो वे दो कर्म प्रकृनियां 'णाम गोयं च उदीरे' नाम कर्म और गोत्रकर्म रूप हैं इनकी ही वह उदीरणा करता है तात्पर्य यह है कि जब स्नातक सुयोगी अवस्था में वर्तमान रहता है तब वह आयु और वेदनीय के पहिले ही उदीरणा हो जाने के कारण इन बची हुई नाम गोत्र रूप प्रकृतियों की ही उदीरणा करता है. और जब यह अयोगी अवस्था में आजोना है तब वहां यह किसी भी प्रकृति का उदीरक नहीं होना है। इसीलिये 'उदीरए वा अनुदीरए धा' ऐसा कहा गया है। उदीरणा हार समाप्त |सू०१०॥ को प्रतियो ‘णाम गोय च उदीरेइ' नाम भजन गात्र मय में કર્મ પ્રકૃતિની ઉદીરણ કરે છે. કહેવાનું તાત્પર્ય એ છે કે-સ્નાતક જ્યારે સગી અવસ્થામાં વર્તે છે. અર્થાત સ્થિત રહે છે, ત્યારે તે આયુ અને વેદનીય એ કર્મ પ્રકૃતિની પહેલેથી જ ઉદીરણા થઈ જવાને કારણે બાકીની બચેલી આ નામ અને ગોત્ર એ બે જ કર્મ પ્રકૃતિની ઉદીરણા કરે છે, અને જ્યારે તે અગી અવસ્થામાં આવી જાય છે ત્યારે તે ત્યાં
४५] भ प्रतियानी हीर४२ता नथी. तेथी 'उदीरए वा अनुदीरए वा' એ પ્રમાણે સૂત્રકારે કહ્યું છે, એ રીતે આ ઉદીરણું દ્વાર સમાપ્ત થાસૂત્ર ૧