________________
२९३
- प्रमैयचन्द्रिका टीका श०२५ उ.७ सू०२ नवम लिङ्गद्वारनिरूपणम् • ऽपि ज्ञातव्यो .लिङ्गादिमत्त्वेनेति । 'परिहारविसुद्धियसंजए णं भंते ! कि पुच्छा' ।
परिहारविशुद्धिकसंयतः खलु भदन्त ! किं स्वलिङ्गे भवेत् अन्यलिङ्गे भवेत् गृहस्थ लिङ्गे वा भवेदिति पृच्छा प्रश्नः भगवालाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दवलिंगपि भावलिंगपि षडुच्च' द्रव्यलिङ्गमपि भावलिङ्गमपि प्रतीत्य
आश्रित्य 'सलिंगे होज्जा नो अन्नलिंगे होज्जा नो गिहिलिंगे होज्जा' स्वलिङ्गे- . : भवेत् नो अन्यलिङ्गे भदेव नो वा गृहस्थलिङ्गे भवेत् । 'सेसा जहा सामाइयजए' ' ... शेपो सूक्ष्मसंपरायसंयतयथाख्यातसंयती, यथा सामायिकसंयतः कथित स्तेनैव. रूपेण लिङ्गविषये ज्ञातव्याविति ९। सामायिकसंघत के जैसे छेदोपस्थापनीयलयत को ली जानना चाहिये 'परिहारविलुद्धिय संजए ण भंते ! सिं पुच्छां' हे लदन्त ! परिहार विशुद्धिकसंयत च्या सेवलिङ्ग में होता है ? अथवा अन्यलिङ्ग में होता 'है ? अथवा गृहस्थलिङ्ग में होता है ? उत्तर में प्रभुश्री कहते हैं_ 'गोथमा दयलिंगपि भादलिंगपि पड्डुच ललिंगे होज्जा' हे गौतम! .
द्रव्यलिङ्ग और भोवलिङ्ग को आश्रित करके परिहारविशुद्धिक संयत ' स्वलिङ्ग में होता है 'नो अबलिंगे होज्जा, नो गिहिलिंगे होजना' अन्ध
लिङ्ग में नहीं होता है और न गृहस्थलिङ्ग में होता है । 'सेला जहा। "सामाईयसंजए सूक्ष्म संपराय संयत और यथाख्यातसंयत सामायिक.. 'संयंत के जैले लिङ्ग के विषय में जानना चाहिये । ९ बांद्वार समाप्त। : -યિક સંયતના કથન પ્રમાણે છેદે પથાપનીય સંયતના સંબંધમાં પણ સમજવું.'
'परिहारविसुद्धियसजए णं भवे! किं पुच्छा' 8 सपन् परिहा२ विशुद्धि સંયત શું લિંગમાં હોય છે? અથવા અન્યલિંગમાં હોય છે? અથવા
गृहस्थतिमा उय छ १ मा प्रश्न उत्तरमा प्रभुश्री ४ छ :-'गोयमा! .. दवलिंगं पि भावलिंग पि पड़च्च सलिंगे होज्जा' & गौतम ! द्रव्यालि मन. • ભાવલિંગને આશ્રય કરીને પરિવાર વિશુદ્ધિક સંયત લિંગમાં હોય છે. “ 'नो अन्नलिगे 'होज्जा, नो गिहिलिंगे होज्जा' यतिमा ५ हात नथी,
भने स्थानमा 'डात नथी. 'सेसा जहा सामाइयस जए''छेहोपस्थापनीय, • પરિહાર' વિશુદ્ધિ, સૂક્ષ્મ સં૫રાય, અને યથાખ્યાત સ યતનું લિંગ સંબંધી કે * કથન સામાયિક સંયતના કથન પ્રમાણે સમજવું એ રીતે આ નવમું દ્વાર કહેલ છે.
નવમું દ્વાર સમાપ્ત