________________
भगवतीसूत्रे पस्थापनीसंययतोऽपि जघन्येन एक भवं गृह्णाति उत्कर्पतोऽष्टौ भवान् गृह्णातीस्यर्थः । 'परिहारविसुद्धिए पुच्छा' परिहारविशुद्धिकस्य खल्लु भदन्त ! कति भवग्रहणानि भवन्तीति पृच्छा-प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहानेणं एकक' जघन्येन एकं भवग्रहणं भवति, परिहारविशुद्धिकसंयतस्य, 'उकोसेणं तिलि' उत्कण त्रीणि भवग्रहणानि भवन्ति परिहारकविशुद्धिकस्येति । 'एवं जाव अहक्खायल्स' एवं यावद् यथाख्यातस्य, यावत्पदेन सूक्ष्मसंपरायसंयतस्य ग्रहण भवति तथा च मुक्ष्मसंपराय यथासंख्यातयतयो जघन्येन एवं भवग्रहणं भवति उत्कर्षेण तु त्रीणि भवग्रहणानि भवन्तीति । (२७)।
- अष्टाविंशतितमम् आकर्पद्वारमाह-'सामाझ्यसंजयस्स णं भंते ! एगभवग्गहणीया केवइया आगरिसा पन्नता' सामायिकसंयतस्य खलु भदन्त ! एकमवछेदोपस्थापनोयसयत भी जघन्य से एक भव को ग्रहण करता है और उत्कृष्ट से आठ भवों को ग्रहण करता है। परिहारविशुद्धिकसंयत कितने अचों को ग्रहण करता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! जहन्नेणं एक्कं उक्कोलेणं तिन्नि' हे गौतम ! परिहारविशुद्धिक संयत जघन्य से एक भव ग्रहण करता है और उत्कृष्ट से तीन भवों को ग्रहण करता है । 'एवं जाव अहवायरस' इमी प्रकार से सूक्ष्म संपरायसंयत और यधाख्यात संघत उन दोनों के जघन्य से एक भव ग्रहण होता है और उत्कृष्ट से तीन स्वग्रहण होते हैं।
२७दा भवद्वार का कथन समाप्त ।
आकर्प दोर का कथन 'सामाइयसं जयस्स णं भंते ! एगभवग्गणीचा केवइया आगरिसा पनत्ता' हे अदन्त ! सामायिकसयन के एक भव में ग्रहण करने
'परिहारविसुद्धिए पुच्छा' में भगवन् परिहा२ विशुद्धिर सयत टमा सो यह ४२ छ १ मा प्रश्नना उत्तरमा प्रभुश्री हे छ है-'गोयमा! जह न्नेणं एक उकोसेणं तिन्नि' हे गीतम! परिहा२ विशुद्धि संयत જઘન્યથી એક ભવ ગ્રહણ કરે છે, અને ઉત્કૃષ્ટથી ત્રણ મને ગ્રહણ કરે છે. 'एव जाव अहक्खायस्स' २४ प्रमाणे सूक्ष्मस ५२.५ सयत भने यथाज्यात સંયત આ બન્નેને જઘન્યથી એક ભવ ગ્રહણ થાય છે, અને ઉત્કૃષ્ટથી ત્રણ ભવ ગ્રહણ કરે છે. એ રીતે આ સત્યાવીસમાં ભવદ્વારનું કથન સમાપ્ત.
હવે અઠયાવીસમાં આકર્ષ દ્વારનું કથન કરવામાં આવે છે.
'सामाइयसजए णं भते ! एकभवगहणीया केवइया आगरिसा पन्नत्ता' हे ભગવન સામાયિક સંયતને એક ભવમાં ગ્રહણ કરવા લાયક કેટલા આકર્ષ દ્વારા