________________
प्रमैयचन्द्रिका टीका श०२५ उ.७ सू०६ त्रिंशतममन्तरिनिरूपणम् ३८९ दुष्पमादिसमात्रये क्रमेण द्वि त्रि चतुः सागरोपमकोटीकोटीप्रमाणे अतीते अबसर्पिण्याश्च कान्तसुषमादि त्रये क्रमे चतुस्त्रिद्विसागरोपमकोटी कोटीपमाणे अतीतपाये प्रथम जिनतीर्थे परिहारविशुद्धिकः प्रवर्तते इत्येवं क्रमेण परिहारविशुद्धिकस्य यथोक्तमष्टादशसागरोपमकोटी कोटी पर्यन्तं भवतीति । 'मुहुमसंपरायाणं जहा. णियंठाण' सृक्षसंपरायाणां यथा निर्ग्रन्थानाम् जघन्येन एकसमयस्य व्यवधान भवति उत्कर्षेण षण्मासस्य व्यवधानं भवतीति । 'अहक्खायाणं जहा सामाइयसंजयाणं' यथाख्यातसंयतानां यथा सामायिकसंयतानाम्, जघन्येन एक समयम् उत्कर्षेण संख्यातवर्षाणामन्तरं भवतीति (३०) । संयम होता है। इसलिये सुषमदुषमादि तीन आरों में क्रम से दो तीन और चार सागरोपम कोटाकोटी प्रमाणकाल व्यतीत हो जाने पर और अवसर्पिणी के सुषमादि तीन कालों के ४-३-२ कोटा कोटी सागरोपम प्रमाण काल व्यतीत प्राय हो जाने पर प्रथम जिनके तीर्थ में परिहारविशुद्धिक चारित्र प्राप्त होता है । इस क्रम से परिहारविशुद्धिक का अन्तर उत्कृष्ट से १८ कोटा कोटी सागरोफ्स का आजाता है। 'सुहुनसंपरायाण जहा णियंठाण' सूक्ष्मसंपरायसंयतों का अन्तर निर्ग्रन्थों के जैसा जघन्य से एक समय का और उत्कृष्ट से ६ माह का होता है। 'अहक्खायाणं जहा सामाइघसंजया णं' यथाख्यात संयतों का अन्तर सामायिकसंयतो के जैसे जघन्य से एक समय का और उत्कृष्ट से संख्यातवर्षों का होता है।
३० वां अन्तरद्वार का कथन समाप्त
છે, તેથી સુષમદુષમ વિગેરે ત્રણ આરાઓમાં કમથી ત્રણ અને ચાર સાગરેપમ કેટકેટિ પ્રમાણે કાળ વીત્યા પછી અને અવસર્પિણીના સુષમ વિગેરે ત્રણ કળામાં ૪–૩–૨ કટાકેટિસાગરેપમ કાળ વ્યતીતપાય થઈ જાય ત્યારે પહેલા જીનના તીર્થમાં પરિહાર વિશુદ્ધિક ચારિત્ર પ્રાપ્ત થાય છે. આ ક્રમથી પરિહારવિશુદ્ધિકનું અંતર ઉત્કૃષ્ટથી ૧૮ અઢાર કટિકેટિ સાગરોપમનું मादी तय छ 'सुहमसंपरायाणं जहा णियंठाणं' सक्षमस ५२।सयतार्नु म'तर નિર્ચના કથન પ્રમાણે જઘન્યથી એક સમયનું અને ઉત્કૃષ્ટથી ૬ છ માસનું डाय छे. 'अहक्खायाणं जहा सामाइयसंजयाण' यथान्यातसयतानु म'तर સામાયિક સંયતોના અંતર પ્રમાણે જઘન્યથી એક સમયનું અને ઉત્કૃષ્ટથી સંખ્યાત વર્ષોનું હોય છે. એ રીતે આ ત્રીસમા અન્તરકારનું કથન સમાપ્ત. -