________________
.४०६
भगवतीस्त्रे च। संकीर्णे६, सहसाकारे७, भया८, प्रद्वेषाच्च९, विपर्शात् १० । दश आलोचनादोपाः प्रज्ञप्ताः, तद्यया-आकंप्य १ अनुमाय२, यदृष्टं३, बादरं च४ सुक्ष्मं वा५, छन्नं ६ शब्दाकुलं 9, बहुजनम्८ अव्यक्तम्९ तत्सेवी१०।२। दशभिः स्थानः संपन्नोऽनगारोऽर्हति आत्मदोपमालोचयितुम् । तद्यथा-जातिसंपन्नः१, कुलसंपन्नः२, विनयसंपन्नः३, ज्ञानसंपन्नः ४, दर्शनसंपन्न:५, चारित्रसंपन्न:६, क्षान्तो ७, दान्तो८, माथी९ अपश्चादनुनापी १० । अष्टभिः स्थानः संपन्नः अनगारोऽर्हति आलोचनां प्रतीष्टुम्, तद्यथा आचारवान् १, आधारवान् २, व्यवहारवान् ३, अपनीटकः४, प्रकुर्वका ५, अपरिश्रावी६, निर्व्यापक ७, अपायदर्शी८,। दशविधा सामाचारी प्रज्ञप्ता तद्यथा-इच्छाका:१, मिथ्याकारः२, तथाकार:३, आवश्यिकी४, नेपेधिकी ५, आपृच्छनाच६, प्रतिपृच्छा७, छन्दनाच८, निम न्त्रणा९, उपसंपदा च काले १७, सामाचारी भवेद् दशधा म०८॥ .
टीका-'कव्हिा णं भंते ! पडिसेवणा पन्नत्ता' कतिविधा खलु भदन्त ! प्रतिसेवना प्रज्ञप्ता-प्रतिसेवना-प्रतिकूला सेवना इति प्रतिसेवना संयमविराधनासंयमदोप इति-यावत् तथा च हे भदन्त ! संयगस्य दोपाः कियन्तो भवन्ति इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दसविदा पडिसेवणा पन्नचा' दशविधाः-दशप्रकारकाः प्रतिसेवना:-संयमदोषाः कथिताः । ___ अतिचार आदि के सेवन का नाम प्रतिसेवना है १ । दश प्रकार की आलोचना के जो दोप हैं वे यहां दोप शब्द से गृहीत हुए हैं २ । दोषों की आलोचना ३ । आलोचना देने के योग्य गुरु ४ । सामाचारी ५। प्रायश्चित्त ६ । और तप ७ । इन सात विषयों को लेकर अय सूत्रकार यह नीचे का प्रकरण प्रारम्भ करते हैं-'काविहार्ण भंते ! पडिसेवणा पन्नत्ता' इत्यादि ।
टीकार्थ-'काविहाणं भंते । पडिसेवणा पन्नत्ता' हे भदन्त ! प्रतिसेवना कितने प्रकार की कही गई है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा!
અતિચાર વિગેરેના સેવનનું નામ પ્રતિસેવના છે. ૧ આલોચનાના દસ પ્રકારના જે દે છે, તે અહિયાં દોષ શબ્દથી કહ્યા છે. ૨ દેની આલોચના ૩, આલોચના દેવાને 5 ગુરૂક, સામાચારી ૫, પ્રાયશ્ચિત્ત ૬, અને તપ ૭, આ સાત વિષને લઈને હવે સૂત્રકાર આ નીચેના પ્રકરણનો પ્રારંભ ४२ छ-'कइविहाणं भते ! पडिसेवणा पन्नत्ता' इत्यादि
टी -'कइविहाणं भंते ! पहिसेवणा पन्नत्ता' 8 सावन् प्रतिसेवना કેટલા પ્રકારની કહી છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે