________________
भगवती सूत्रे
एकत्रिंशत्तमं समुद्घातद्वारमाह - 'सामाइय संजयस्त णं भंते । कइ समुग्धाया पन्नत्ता' सामायिकसंयतस्य खल भदन्त ! कवि समुद्घाता भवन्तीति मनः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'छ सदृग्वाया पन्नत्ता' समुद्घाताः प्रज्ञप्ता', 'जहा कसायकुसीलस्स' यथा कपायकुशीलस्य यथा कपायकुशीलस्य पट्समुद्घाताः कथितास्तथा सामायिकसंयतस्यापि वेदनासमुद्घातादारभ्य आहारकसमुद्घातान्वाः पडपि समुद्याता ज्ञातव्या इति । एवं छेदोवाणि वि' एवं सामायिक संयतव देव छेदोपस्थापनीय संयतस्यापि पट्टसमुद्घाता भवन्तीति ज्ञातव्यम् । 'परिहारविसुद्धियस्स जहा पुलागस्स' परिहारविशुद्धिकसंयतस्यापि वेदनाकपायमारणान्तिकाः त्रयः समुद्घाता एव भवन्तीति
३९०
समुद्घात द्वार का कथन
'सामाइय संजयस्स णं भते । कइ समुग्धाया पन्नत्ता' हे भदन्त ! सामायिक संयत के कितने समुद्घात कहे गये हैं । उत्तर में प्रभुश्री कहते हैं - 'गोधमा ! छ समुग्धाया पण्णत्ता' हे गौतम! सामायिकसंयत के ६ समुद्घात कहे गये हैं । 'जहा कसायकुसीलस्स' जिस प्रकार से कषायकुशील के ६ समुद्घात कहे गये हैं । वेदना समुद्घात से लेकर आहारक समुद्घात तक के सब समुद्घात सामायिकसंयत के होते हैं । ' एवं छेदोवावणियस्स वि' सामायिकसंगत के जैसे छेदोपस्थापनीयसंयत के भी वेदना समुद्घात से लेकर आहारक समुद्धात तक ६ ही समुद्रघात होते हैं । 'परिहारविसुद्वियस्स जहा पुलागस्स' परिहारविशुद्धिक संपत के पुलाक के जैसा वेदना, कपाय और मारणान्तिक
હવે એકત્રીસમા સમ્રુદ્ધાતદ્વારનું કથન કરવામાં આવે છે.
''
'सामाइयसंजयस्स णं भंते ! कइ समुग्धाया पन्नत्ता' हे लगवन् सामा વિકસ`યતને કેટલા સમુદ્દાત કહ્યા છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે - 'गोयमा ! छ समुग्धाया पण्णत्ता' हे गौतम | सामायि संयतने छ सभु दूधाता ह्या छे. 'जहा कसायकुसीलस्स' ने अभाये उपाय दुशीसने छ सभुઘાતા કહ્યા છે. તે પ્રમાણે વેદના સમુદ્ઘાતથી લઇને માહારક સમ્રુદ્ધાત सुधीना सघणा समुद्घातो सामायिक संयतने हाय छे. 'एव' छेदोवट्ठावणिચÆ નિ' સામાયિક સયતના કથન પ્રમાણે છેદેપસ્થાપનીય સયતને પણ વેદના સમુદ્દાતથી લઇને આહારક સમુદ્દાત સુધીના છ સમુદ્દાતા હાય छे. 'परिहारविसुद्धियस्स जहा पुलागरस' परिहारविशुद्धि संयतने चुसाउना કથન પ્રમાણે વેદના, કષાય અને મારણાન્તિક આ ત્રણ સમુદ્ઘાતા હોય છે,