________________
चन्द्रिका टीका श०२५ उ.७ ०७ पञ्चत्रिंशत्तम परिमाणद्वारनि०
'गोयमा' हे गौतम ! 'ओवसमिए वा होज्जा' यथाख्यातसंयतः भावे भवेत् क्षायिके ना भवे भवेदिति ३४ |
पश्चत्रिंशत्तमं परिमाणद्वारमाह - 'सामाइयसंजया णं भंते' सामायिकसं रताः खलु भदन्त ! ' एगसमपणं केवइया होज्जा' एकसमयेन एकस्मिन् समये इत्यर्थः कियन्तो भवेयुः उत्पद्यन्ते इति परिमाणद्वारे प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम | 'डिवज्जमाणए य पडुच्च' प्रतिपद्यमानांच प्रतीत्य 'जहा कसायकुसीला तहेव निरवसेस' यथा कषायकुशीलाः कथिता स्तथैव निरवशेपमिहापि ज्ञातव्यम् । प्रतिपद्यमानान् प्रतीत्य स्यादस्ति स्यान्नास्ति यदि संपत किस भाव वाला होता है ? उत्तर में भगवान् कहते हैं - 'गोयमा ! उवसमिए वा खाइए वा होज्जा' हे गौतम ! यथाख्यातसंयत औपशमिक भाव में भी होता है और क्षायिक भाव में भी होता है ।
३४ वां भाव द्वार का कथन समाप्त । ३५ व परिमाण द्वार का कथन
'सामाहय संजया णं भंते एगसमएणं केवढ्या होज्जा' हे भदन्त ! सामायिक संयत एक समय में कितने उत्पन्न होते हैं ? उत्तर में प्रभुश्री कहते हैं 'गोयमा' पडिवज्जमाणए थ पडुच्च जहा कसायकुसीला तव निरवसेस' हे गौतम ! जिस प्रकार कषायकुशील कहे गये हैं उसी प्रकार सम्पूर्ण रूप से यहां सामायिकसंघत भी कह लेना चाहिये । इस प्रकार प्रतिपद्यमान सामायिक संघतों की अपेक्षा से सामायिक संयत एक समय में होते भी हैं और नहीं भी होते हैं यदि वे एक अनुश्री छे - 'गोयमा ! उवसमिए खाइए वा होज्जा' हे गौतम । यथाખ્યાત સયત ઔપશમિક ભાવવાળા પણ હાય છે અને ક્ષાયિક ભાવવાળા પણુ હાય છે. એ રીતે આ ચેાત્રીસમા ભાવદ્વારનું કથન સમાપ્ત !
३९७
पशमिके वा
હવે પાંત્રીસમાં પરિમાણુદ્વારનું કથન કરવામાં આવે છે–
'खामाइयसंजया णं भंते । एगसमएणं केवइया होज्जा' हे भगवन् सामाયિકસયત એક સમયમાં કેટલા ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં अनुश्री उडे छे - 'गोयमा ! पडिवजमाणए य पडुच्च जहा कसायकुसीला तहेव निरवसेसं' हे गौतम । नेप्रमाणे उपाय कुशीसना संबंधमां उछु हे, એજ પ્રમાણે સમગ્ર રીતે અહિયાં સામાયિક સયતના સંબંધમાં પણ કથન સમજવું. આ રીતે પ્રતિપદ્યમાન સામાયિક સયતાની અપેક્ષાથી સામાયિક સયત એક સમયમાં ડાય પણ છે, અને નથી પણ હાતા જે તે એક