________________
भगवतीसूत्र भावद्वारमाह-'सामाइयसंजए णं भंते !' सामायि संयतः खलु भदन्त ! 'कयरंमि भावे होज्जा' कतरम्मिन् भावे भवेदिति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'खोवसमिए मावे होना' सायोपशमिके भावे भवेत् क्षायोपशमिकभाववान सामायिकसंयतो भवेदिति । 'एवं जाव मुहमसंपराए' एवं सामायिकसंयतवदेव यावत् सुक्षमसंपरायसंगतोऽपि क्षायोपशमिके भावे एव भवेत् अत्र यावत्पदेन छेदोपस्थापनीयसंयतपरिहारविशुद्धिकसंयतयोः संग्रहो भाति तथा-चेमौ द्वावपि सामायिकसंयतवदेव केवलम् क्षायोपशमिक भावे एव भवेताम् इति । 'अहक्खायसंजए पुच्छा' यथाख्यातसंयतः खल भदन्त ! कतररिमन भावे भवेदिति पृच्छा प्रश्नः भगवानाह-'गोयमा' इत्यादि,
३४ वां भावद्वार का कथन 'सामाझ्यसंजए णं भंते कयरंमि भावे होज्जा' हे भदन्त ! सामायिकसंयत कौन से भाव में होता है ? उत्तर में प्रभुश्री कहते हैं'गोयमा ! खओवलमिए भावे शेजा' हे गौतम । सामायिकसंयत क्षायोपशमिक भाव में होता है अर्थात् सामायिकसंयत क्षायोपशमिक भाव वाला होता है । 'एवं जाव सुहमसंपराए' सामायिकसंयत के जैसा ही यावत् सूक्ष्मसंपरायसंयत भी क्षायोपशमिक भाव में ही होता है। यहां यावत् शब्द से छेदोपस्थापनीयसंपत और परिहारविशुद्धिकसंयत इन दो का ग्रहण हुआ है । तथा च ये दो संयत भी केवल क्षायोपशमिक भाव में ही होते हैं । 'अहक्खायसंजए पुच्छा' हे भदन्त ! ययाख्यातसंयत किस भाव में होता है ? अर्थात् यथाख्यात
હવે ત્રીસમા ભાવકારનું કથન કરવામાં આવે છે.
'सामाइयसंजए णं भंते ! कयर मि भावे होजा' ७ मावन् सामायि: સયત યા ભાવમાં હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा ! ओवसमिए भावे होज्जा' गौतम ! सामायि संयत सीपशभिः मावा डाय छे. 'एव जाव सुहमसंपराए' सामायि४ सयत प्रभारी २१ થાવત્ સૂમસં૫રાય સયત પણ આપશમિક ભાવવાળા જ હોય છે. અહિયાં યાવત્ પદથી છેદેપસ્થાપનીય સંયત અને પરિહારવિશુદ્ધિક સંયત આ બને ગ્રહણ કરાયા છે. એટલે કે આ બને સંયતો કેવળ ઔપથમિક ભાવવાળા १ डाय छे.
'अहक्खायसंजए पुच्छा' 8 सावन् यथा यात सयत या लापमा હોય છે? અર્થાત્ યથાખ્યાત સંયત કયા ભાવવાળા હેય છે? આના ઉત્તરમાં