________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०७ पञ्चत्रिंशत्तम परिमाणद्वारनि० ४०१ पष्टिः, पूर्वमतिपद्यमानान् प्रतीत्य तु स्यात् सन्ति स्यान्न सन्ति यदि सन्ति तदा अघन्येन एको वा द्वौ वा त्रयो वा-उत्कर्षेण शतपृथक्त्वमिति । 'अहक्खाय. संजयाणं पुच्छा' यथाख्यातसंयताः खलु भदन्त ! एकसमये कियन्त उत्पद्यन्ते इति पृच्छा-मश्न:, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पडि. वज्जमाणए पडुच्च सिय अस्थि सिय नत्थि प्रतिपद्यमानान् प्रतीत्य स्यात् सन्ति स्यान्न सन्ति । 'जइ अस्थि' यदि सन्ति-भवन्ति तदा 'जहन्नेणं एको वा दो वा तिन्निवा' जघन्येन एको वा द्वौ वा त्रयो वा भवन्ति, 'उक्कोसेणं बावट्ठसयं' उत्कर्षेण द्वा पष्टिः शतम् तत्र 'अछुत्तरसयं खबगाणं' अष्टोत्तरशतं क्षपक्षाणाम्
और उत्कृष्ठ से १६२ होते हैं । तथा पूर्वप्रतिपयमानों को आश्रित करके सूक्ष्मसंपरायसंपत कदाचित् होते भी हैं और कदाचित् नहीं भी होते हैं । यदि होते हैं तो जघन्य से एक अथवा दो अथवा तीन होते हैं । और उत्कृष्ट से शतपृयक्त्व होते हैं। 'अहक्खायसंजयाणं पुच्छा' हे अदन्त ! यथाख्यातसंयत एक समय में कितने उत्पन्न होते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! पडिवज्जमाणए पडुच्च सिय अस्थि सिथ नत्यि' हे गौतम ! प्रतिपद्यमान यथाख्यातसंयतों को आश्रित करके वे कदाचित् एकसमय में होते भी हैं और कदाचित् नहीं भी होते हैं । 'जह अस्थि जहन्नेणं एकको वा दो वा तिनि वा' यदि एक समय में वे होते हैं तो जघन्य से एक अथवा दो अथवा तीन होते हैं। और 'उस्कोलेणं बावट्ठसयं उत्कृष्ट से एक सौ बासठ १६२ होते हैं इनमें 'अटुत्तरतयं खवगाणं चउवन्नं उवलामगाणं' ૨૨ બાસઠ હોય છે. તથા પૂર્વ પ્રતિપદ્યમાનોને આશ્રય કરીને સૂમસ પરાય સંયત કઈવાર હોય પણ છે, અને કેઈવાર નથી પણ હતા. જે હોય છે, તે જઘન્યથી એક અથવા બે અથવા ત્રણ હોય છે. અને ઉત્કૃષ્ટથી શતપૃથક્વ હોય છે ___'अहक्खायसजया पुच्छा' 3 मापन यथान्यात सयत ये समयमा डेटा डाय १ उत्तरमा प्रभुश्री -'गोयमा ! पडिवज्जमाणए पडुच्च निय अस्थि सिय नस्थि' है गौतम! प्रतिपद्यमान यथान्यात सयानी આશ્રય કરીને તેઓ કદાચિત એક સમયમાં હોય પણું છે, અને કદાચિત नथा ५४ डाता 'जह अस्थि जहन्नेणं एको वा दो वा तिन्नि वा' ने तसा એક સમયમાં હોય છે, તે જઘન્યથી એક અથવા બે અથવા ત્રણ હોય છે, भने 'उक्कोसेणं बावसय ४थी १६२ सेमास: डाय छे. तमा 'अदुत्तरसय स्वगाण चउवन्न वसोमगाणं' तेसोमा १०८ से से। माइ क्ष५६