________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ २०७ द्वात्रिंशत्तम क्षेत्रद्वारनिरूपणम् ३९३
एतेषां खल भदन्त ! सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपर राययथाख्यातानां कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकार सूक्ष्मसंपरायसंयताः, परिहारविशुद्धिकसंयताः संख्येयगुणाः, यथाख्यातसंयता: संख्येयगुणाः, छेदोपस्थापनीयसंयताः संख्येयगुणाः सामायिकसंयता: संख्येयगुणाः ॥३६९०७॥ ____टीका-द्वात्रिंशत्तमं क्षेत्रद्वारमाह-"सामाइयसंजए गं भंते ! सामायिकसंयतः खलु भदन्त ! 'लोगस्स किं संखेज्जइमागे होज्जा असंखेज्जइमागे' पुच्छा' लोकस्य किं संख्येयभागे भवेत् असंख्येयभागे वा भवेत् संख्याते षु भागेषु वा भवेत् असंख्यातेषु भागेषु वा भवेत् सर्वलोके वा भवेत् इति पृच्छा पदेन प्रश्नो ज्ञातव्यः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णो संखे. ज्जइभागे जहा पुलाए' नो संख्येयभागे भवेत् किन्तु असंख्येयभागे भवेत् न वा संख्यातेषु भागेषु भवेत् न वा असंख्यातेषु लोकस्य भागेषु भवेत् न वा सर्वलोके.
३२ क्षेत्रद्वार का कथन 'सामाझ्यसंजएणं भंते!" हे भदन्त ! सामायिकसंयत 'लोगस्स संखे'जइभागे होजा, असंखेज्जाभागे होज्जा, पुच्छा' लोक के संख्यातवें भाग में होता है ? अथवा असंख्यातवें भाग में होता है अथवा संख्यातभागों में होता हैं। अथवा असंख्यातभागों में होता है । अथवा समस्त लोक में होता है ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं-'गोयमा! णो संखेज्जहभागे जहा पुलाए' हे गौतम ! सामायिकसंयत लोक के संख्यातवें भाग में नहीं होता है, किन्तु लोक के असंख्यातवें भाग में होता है। वह लोक के संख्यातभागों में नहीं होता है और न लोक के असंख्यात भागों में होता है । तथा वह सर्वलोक में भी नहीं होता है । इस क्रम से पुलाक
હવે બત્રીસમા ક્ષેત્રદ્વારનું કથન કરવામાં આવે છે. ' 'सामाइयसजए णं भते ॥ ७ मापन सामायि४ सय 'लोगस्स संखेजड. भागे होज्जा, असंखेन्जइभागे होज्जा पुच्छा' साना सभ्यातमा मागमा डाय છે? કે અસંખ્યાતમાં ભાગમાં હોય છે ? અથવા સંખ્યાત ભાગમાં હોય છે? અથવા અસંખ્યાત ભાગમાં હોય છે ? અથવા સઘળા લેકમાં હોય છે ? मा प्रश्न उत्तरमा प्रमुश्री छ -'गोयमा । णो संखेज्जइभागे जहा पुलाए' है गौतम । सामयिसयत उन सभ्यातमा मागमा डोता નથી પરંતુ લેકના અસ ખ્યાત ભાગમાં હોય છે તે લેકના સા ખ્યાત ભાગોમાં હતા નથી અને અસંખ્યાત ભાગોમાં પણ હોતા નથી, તથા તે સલેકમાં પણ લેતા નથી, આ કમથી પુલાકના પ્રકરણ પ્રમાણે અહિયાં
भ० ५०