________________
प्रमेयचन्द्रिका टीका श०२५ ७.७ सू०६ सप्तविंशतितम भववारनिरूपणम् ३६९ छेदोपस्थापनीयपरिहारविशुद्धिकमुक्षमसंपरायसंयता आहारका एव भवन्ति न तु अनाहारका भवन्तीति । 'अहक्खायसंजए जहा सिणाए' यथाख्यातसंयतों यथा स्नातकः, यथाख्यातसंयतस्तु आहारको वा भवेत् अनाहारको वा भवेदिति भावः । (२६) । सप्तविंशतितमं भवद्वारमाह-'सामाइयसंजयस्स णं भंते' सामा यिकसंयतस्य खल्लु भदन्त ! 'कइ भवग्गहणाई होज्जा' कति भवग्रहणानि भवन्ति-हे भदन्त ! सामायिकसंयतस्य कति भवग्रहणानि भवन्ति सामायिकसंयत्ता कति भवग्रहणानि करोतीति भावः इति प्रश्ना, भगवानाह-गोयमा इत्यादि. 'गोयमा' हे गौतम ! 'जहन्नेणं एक जघन्येन एकं भवग्रहणं भवति एकमेव भवं गृह्णातीति भावः, उत्कर्षेणाष्टौ भवग्रहणानि भवन्तीति उत्कर्षतोऽष्टौं भवान् गृह्णातीति । 'एवं छेदोवट्ठावणिएवि एवं छेदोपस्थापनीयोऽपि छेदो. का ग्रहण हुआ है । तथा च लामायिकसयत छेदोपस्थानीयसंयत परिहार विशुद्धिक संयत ये आहार ही होते हैं अनाहारक नहीं होते हैं। 'अहक्खायसंजए जहा सिणाए' यथाख्यातसंयत स्नातक के जैसे आहारक भी होता है और अनाहारक भी होता है। ॥ २६ वां आहारद्वार का कथन समाप्त ॥
भवद्वार का कथन 'सामाझ्यसंजए णं भंते कह भवग्गहणाई होज्जा' हे भदन्त ! सामायिकसंयत कितने भवों को ग्रहण करता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! जहन्नेणं एक्कं उक्कोसेणं अट्ट' हे गौतम ! सामा. यिकसंयत जघन्य से एक भवग्रहण करता है और उत्कृष्ट से आठ भवों को ग्रहण करता है । 'एवं छेदोवठ्ठावणिए वि' इसी प्रकार से સંયત પરિહાર વિશુદ્ધિક સંયત અને સૂફમસં૫રાય સંયત આ બધા આહા२४४ हाय छे. मनाडा२४ डाता नथी. 'अक्खाय संजए जहा सिणाए' यथाખ્યાત સંયત સ્નાતકના કથન પ્રમાણે આહારક પણ હોય છે અને અનાહારક પણ હોય છે. એ રીતે આ છવ્વીસમા આહારદ્વારનું કથન સમાપ્ત.
હવે સત્યાવીસમાં ભવદ્વારનું કથન કરવામાં આવે છે.
'सामाइयसजए णं भंते ! कइ भवगाहणाई होज्जा' भगवन् सामायि સંયત કેટલા ભને ગ્રહણ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમ स्वाभीत हे छे छै-'गोयमा! जहन्नेण एक उकोसेणं अट्ट' हे गौतम ! સામાયિક સંયત જઘન્યથી એક ભવગ્રહણ કરે છે, અને ઉત્કૃષ્ટથી આઠ ભને शहए ४२ छ ‘एवं छेदोनद्वावणिए वि' मेरी प्रमाणे छेहोपस्थापनीय सयत પણ જઘન્યથી એક ભવ ગ્રહણ કરે છે અને ઉત્કૃષ્ટથી આઠ ભવેને ગ્રહણ કરે છે,
भ० ४७