________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०६ अष्टाविंशतितममाकर्षद्वारनिरूपणम् ३७५ भवन्ति नानाभवग्रहणीय छेदोपस्थापनीयसंयतस्येति। कथमित्याह एकन किल भवग्रहणे आकर्षाणां विंशतयः षड् भवन्ति इति विंशत्युत्तरं शतमित्यर्थः, ततश्च अष्टाभि भवणिता नवशतानि षष्टयधिकानि भवन्ति, इदं च सम्भवमात्र. माश्रित्य संख्याविशेषणदर्शनम् अतोऽन्यथापि-प्रकारान्तरेणापि यथा नवशतानि किश्चिदधिकानि भवन्ति तथा कर्तव्यमिति । 'परिहारविमुद्धियस्स जहन्नेणं दोनि' परिहाविशुद्धिकसंयतस्य जघन्येन नानाभवग्रहणीयौ द्वावेव आकर्षों भवतः । 'उकोसेणं सत्त' उत्कर्षेण तु सप्त आकर्षा भवन्ति, परिहारविशुद्धिकसंयतस्य एकस्मिन् भवे उत्कर्षेण त्रिवारं परिहारविशुद्धिकचारित्रमाप्तिर्भवतीत्युक्तत्वात, एकस्मिन् भवे त्रिवारम् द्वितीयभवे द्विवारम् तथा तृतीयभवेऽपि द्विवारम् इत्यादि विकल्पतः सप्त आकर्षा भवन्ति परिहारविशुद्धिकसंयतस्येति भावः भीतर आकर्ष होते हैं। ये आकर्ष हल प्रकार से होते हैं-एक भवग्रहण में १२० आकर्ष होते हैं । १२० में ८ भवों का गुणा करने से ९६० होते हैं । यह सम्भवमात्र को आश्रित करके संख्याविशेषका प्रदर्शन किया गया है। इस प्रकार से अतिरिक्त और भी दूसरे प्रकार से ९६० हो जाये तो वैसा कर लेना चाहिये। 'परिहारविसुद्धियस्स जहन्नेणं दोन्नि उक्कोसेणं सत्त' परिहारविशुद्धिकसंयत के नाना भवों में जघन्य से दो आकर्ष होते हैं और उत्कृष्ट से सात आकर्षे होते हैं। ये इस प्रकार से होते हैं-इसके एक भव में उत्कृष्ट से तीन बार आकर्ष होते हैं अर्थात् इस परिहारविशुद्धिकसंयत को एक भव में उत्कृष्ट से परिहारविशुद्धिक चारित्र की प्राप्ति तीन बार होती है। द्वितीय भव में दो बार होती है, तथा तृतीय भव में भी दो बार होती है। इस प्रकार ७ धार अनेक भवों में परिहारविशुद्धिकसंयत को परिછે, આ આકર્ષે આ પ્રમાણે હોય છે, એક ભવગ્રહણમાં ૧૨૦ એકસો વીસ આકર્ષ હોય છે. ૧૨૦ એકસ વીસમા ૮ આઠ ભવોને ગુણવાથી ૬૦ नसे स18 25 लय तम ४ नये. 'परिहारविसुद्धियस्स जहन्नेणं दोन्नि उक्कोसेणं सत्त' परिडाविशुद्धि स यतने मने मोमा धन्यथा में आ3 હોય છે અને ઉત્કૃષ્ટથી સાત આકર્ષ હોય છે. તે આ પ્રમાણે હોય છે.તેના એક ભવમાં ઉત્કૃષ્ટથી ત્રણ વાર આકર્ષ હોય છેઅર્થાત્ આ પરિ. હારવિશુદ્ધિક સંયતને એક ભવમા ઉત્કૃષ્ટથી પરિહારવિશુદ્ધ ચારિત્રની પ્રાપ્તિ ત્રણ વાર થાય છે. બીજા ભવમાં બે વાર થાય છે. તથા ત્રીજા ભાવમાં પણ બે વાર થાય છે. આ રીતે છ સાત વાર અનેક ભવમાં પરિહારવિશુદ્ધિક સંયતને