________________
भगवती सूत्रे
३७२
विमुद्धियस पृच्छा' परिहारविशुद्धिकस्य खलु भदन्त ! एकमवग्रहणीयाः कियन्त, आकर्षा भवन्तीति पृच्छा मनः, भगवानाह - 'गोयमा' इत्यादि, गोमा' हे गौतम ! ' जहन्नेणं एक्को' जघन्येन - एक आकर्षो भवति एकस्मिन् भवे एकवारमेव संयममाप्ति र्भवति छेदोपस्थपनीय संयतस्येति । 'उको सेणं तिनि' उत्कर्षेण जय आकर्षा भवन्ति परिहारविशुद्धिवसंयतोहि परिहारविशुद्धिक संयतत्वं त्रीन् वारान् एकत्रभवे उत्कर्षतः प्रतिपद्यते इति । 'सुडुमसंपरायरसपुच्छा' सूक्ष्म संपराय संयतस्य खलु भदन्त ! कति आकर्षा एकत्रभवे भवन्तीति पृच्छा प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम ! 'जहन्नेणं एको' जघन्येन एकत्रभवे एक एव आकर्षो भवति सूक्ष्मसंपरायसंयतस्येति । 'उक्को सेणं चत्तारि' उत्कर्षेण चत्वार आकर्पा भवन्ति एकत्रभवे सुक्ष्म संप
संयतस्य एकत्र भवे उपशमश्रेणीद्वयसंभवेन प्रत्येकं संविश्यमानविशुद्धयहोते हैं । 'परिहारविस्रुद्वियस्स पुच्छा' हे भदन्त । परिहारविशुद्धिक संत के कितने आकर्ष एक भव में होते हैं ? उत्तर में प्रभुश्री कहते हैं- 'गोमा ! जनेणं एक्को उक्कोसेणं तिन्नि' हे गौतम ! परिहारविशुद्धिकसंयत के एक भव में जघन्य से एक आकर्ष और उत्कृष्ट से तीन आकर्ष होते हैं । तात्पर्य यही है कि परिहारविशुद्धिकसंयत को एक भव में कम से कम एक बार ही परिहारविशुद्धिकसंयमपना की प्राप्ति होती है और अधिक से अधिक तीन बार तक परिहारविशुद्विक्संयत की प्राप्ति होती है । 'सुमपरास्त पुच्छा' हे भदन्त ! सूक्ष्मसंपरायसंयत को एक भव में कितने आकर्ष होते हैं ? उत्तर में प्रभुश्री कहते हैं - 'गोमा ! जहन्नेणं एक्को, उक्कोसेणं चत्तारि' हे
'परिहारविसुद्धिए पुच्छा' हे भगवन् परिहार विशुद्धिः संयतने शो लवमां डेंटला भाषा होय छे ? 'गोयमा ! जहन्नेण एको उक्कोसेणं तिन्नि' हे गौतम! પરિહાર વિશુદ્ધિક સયતને એક ભવમાં જઘન્યથી એક આકષ અને ઉત્કૃષ્ટથી ત્રણ આકષ હાય છે. કહેવાનુ' તાત્પ એ છે કે—પરિહાર વિશુદ્ધિક સયતને એક ભવમાં આછામાં એછા એક જ વાર પરિહાર વિશુદ્ધિકસયમની પ્રાપ્તિ થાય છે. અને વધારેમાં વધારે ત્રણ વખત સુધી પરિહાર વિશુદ્ધિક સયતપણાની પ્રાપ્તિ થાય છે.
'सुडुम संपरायस् पुच्छा' हे भगवन् सूक्ष्मस' यशय संयतने थे! संवभां हेटसा भाष होय छे ? या प्रश्नमा उत्तरमा प्रभुश्री छे है - 'गोयमा ! जहण्णेणं एक्को उक्कोसेणं चत्तारि' हे गौतम! सूक्ष्मस पराय 'स'यतने सूक्ष्म