________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ खू०६ अष्टाविंशतितममाकर्पद्वारनिरूपणम् ३७१ ग्रहणीयाः-एकस्मिन् भवे ग्रहीतुं योग्याः क्रियन्त आकर्षा भवन्ति, एकस्मिन् भवे कियद्वारं सामायिकसंस्तत्वस्य माप्ति भवति सामायिकसंयतस्येत्यर्थः इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'जहन्नेणं जहा बउसस्स' जघन्येन यथा बकुशस्य, सामायिकसं यतस्य जघन्येन एक आकर्षों भवति उत्कर्षेण तु शतपृथक्त्वस् द्विशतादारभ्य नवशतबारं यावत् सामायिफसंयतत्वस्य प्राप्ति भवतीति यथा बकुशस्येत्यादिना प्रकटीकृतमिति भावः । 'छेदोवट्ठावणियस्त पुच्छा' छेदोपस्थापनीयसंयतस्य खलु भदन्त ! एकभवे कियन्त आकर्षा भवन्तीति पृच्छा प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं एको' जघन्येन एक आकर्षों भवति छेदोपस्थापनीयसंयतस्यैकस्मिन् भवे इति, 'उकोसेणं बीसपुहुत्त' उत्कर्षेण विंशति पृथक्त्वमिति विंशविद्वयवारादारभ्य विंशतिनवकं वारं यावदित्यत्र पञ्चपडादि विंशतय आकर्षाणां भवन्ति छेदोपस्थापनीयसंपतस्यैकस्मिन् भवे इति । 'परिहारयोग्य कितने आकर्ष होते हैं ?-एक भव में वह कितनी बार सामायिक संयमपना प्राप्त कर सकता है ? उत्तर में प्रभुश्री कहते हैं-'गोयला! जहन्नेणं जहा यउसस्स' हे गौतम ! सामायिकसंघत के एक भव में कम से कम बकुश के जैसा एक आकर्ष होता है और उत्कृष्ट से शत. पृथक्त्व दो सौ से लेकर ९०० नौ सौ तक आकर्ष होते हैं। 'छेदोवद्यावणियस्स पुच्छा' हे भदन्त ! छेदोपस्थापनीयसंयत के एक भव में कितने आकर्ष होते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! जहन्नेणं एको, उक्कोसेणं बीसपुहुत्तं' हे गौतम ! छेदोपस्थापनीय संयत के एक भव में जघन्य से एक आकर्ष होता है और उत्कृष्ट से बीस पृथ. वस्व दो वीसी से लेकर नौ वीसी तक इसमें यहां पांच अथवा छहवीसी आदि वीसियां अर्थात् सौ अथवा एक सौ वीस आदि आकर्ष છે? અર્થાત એક ભવમાં તે કેટલીવાર સામાયિક સંયતપણું પ્રાપ્ત કરે છે? मा प्रक्षना त्तरमा प्रभुश्री छ -'गोयमा! जहण्णेणं जहा बउसस्स' ગૌતમ! સામાયિક સંયતને એક ભવમાં ઓછામાં ઓછા બકુશના કથન પ્રમાણે એક આકર્ષ હોય છે. અને ઉત્કૃષ્ટથી શતપૃથકત્વ-એટલે કે-બસોથી
नि नक्सा सुधानी माय छे. 'छेदोवद्वावणियस पुच्छा' 3 लावन् છેદે સ્થાપનીય સંયતને એક ભવમાં કેટલા આકર્ષક હોય છે? આ પ્રશ્નના प्रभुश्री ४ छे है-'गोयमा ! जहन्नेणं एक्को उक्कोंसेण वीसपुहुत्त' गौतम! છેદેપસ્થાપનીય સંયતને એક ભવમાં જઘન્યથી એક આકર્ષ અને ઉત્કૃષ્ટથી વીસ પૃથકત્વ એટલે કે બે વીસથી લઈને નવ વસ સુધીના આકર્ષે હોય છે,