________________
प्रमेयचन्द्रिका टीका श०२५ ८ ७ सू०२ चतुर्दश संयमस्थानद्वारनिरूपणम् ३१५ अष्टादशसागरोपमाथि प्रणालाल गन्तं देवलोक स्थितिभवति परिहारविशुद्धिक स्येति भावः। 'सेसाणं जा पिठरस' शेश्या:-क्षरसंपराययथाख्यातसंयतयो स्वस्थानं देवलोक ग्था निर्धन्धस्य अजघन्यानुरूपेश जयस्त्रिंशत्सागरोपमाणि त्रयस्त्रिंशत्सागरोषापर्यन्तं भवतीति १३ । ____चतुर्दशं संयमस्थानद्वारमाह-सामाइयलंजपस्त भंते ! शेवया संजमठाणा पन्नत्ता सामारिकसंगतस्य खल्ल भदन्त ! हियन्ति संगमस्थानानि प्राप्तानि सामायिकसंयतस्य किसत्संरूपकानि संयमस्थानानि भवतीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोषमा' हे गौतम ! 'संखेन्जा संजमठ्ठाणा पन्नत्ता' असं ख्यातानि संगमस्थानानि मनमानि एवं जाव परिहारविसुद्धिय एवम्-सामायिकसंयतचदेव यावत्परिहार निशुद्धिकसंयतस्यापि असंख्याताम्येव संयमस्थानानि संयत की जघन्य स्थिति को पत्योपल की और उत्कृष्ट स्थिति १८ सागरोपम की होती है । 'साणं जहा णियंठल सूक्ष्मसंपराय और यथाख्यात की देवलोक में निर्यन्त के जैसा अजघन्य अनुत्कृष्ट स्थिति ३३ सागरोपम की होती हैं । तेरह वां गतिद्वार समाप्त ।
चौदहवां संथमहार का कथन लामाइथसंजयस्व मंते! देवया संजमहाणा पण्णता' हे भदन्त ! सामायिकीयत के संयमस्थान कितने हे गये हैं ? इसके उत्तर में प्रखुश्री साहले हैं-'गोयना ! असंखेजना तंजवाणा पन्नत्ता' सामाषिक संयत के असंहाल संथनस्थान कहे गये । 'एवं जाप परिहारविछियरल' नामयिक संत के जैसे ही यावत परिहार સ્થિતિ એ પાપમાન અને ઉત્કૃષ્ટ સ્થિતિ ૧૮ સાગરોપમની હોય છે. 'सेसाणं जहा णियंठस्व' नियन्थना ४थन प्रभारी सूक्ष्म पराय भने यथा
ખ્યાત સંયતની દેલેકમાં અજવન્ય અનુત્કૃષ્ટ સ્થિતિ ૩૩ તેત્રીસ સાગરોપસની હોય છે. એ રીતે આ તેરમું ગતિદ્વાર કહ્યું છે.
૧૩ મુ ગતિદ્વાર સમાપ્ત હવે સંચમસ્થાનદ્વાર નામના ચૌદમા દ્વારનું કથન કરવામાં આવે છે. 'सामाइयसंजमरस णं भंते। केवडया संजमदाणा पन्नो ' के सभवन सामाયિક સંયતને સંયસસ્થાન કેટલા કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી
छ-'गोयमा ! असंखेज्जा संजमवाणा पन्नत्ता' हे गौतम ! सामायि सयतना मसच्यात सयभ २५ाने ह्या छे. 'एवं जार परिहारविसुद्धियस्स' સામાયિક સંયતના કથન પ્રમાણે જ ચાવત્ છેદેપરથાનીય સંયતથી લઈને પરિહારવિશુદ્ધિક સંયત સુધીના સંયને પણ અસંખ્યાત સંયમ સ્થાને હોય